________________
Jain Educat
भारग्गसो य कुंभग्गसो य परिमलायडियफुलंघुयधूसरा पउमवुट्टी रयणवुड़ी य भविस्सइ, चंदसूरदंसणप्पमुहजम्म| महूसर्व काऊण य अम्मापियरो दुवालसमे दिवसे संपत्ते जम्मदिणाणुरुवं महापउमोत्ति से नामं करिस्संति, अह समुचियकाले अहिगयकलाकलावं तं सोहणंमि तिहिनक्खत्तमुहुत्तंमि महया रायाभिसेएणं अभिसिंचिहिन्ति, तओ सो अक्खलियपरक्कमो पर्यंडपयावपडियपडिवक्खो अहमहमिगाए पणमंतनरिंद संदोहम उलिमालालालियचलणो महाराओ भविस्सर, तस्स य महापउमस्स विजयजत्तमुवट्ठियस्स पुन्नभद्दमाणिभद्दनामाणो दो देवा महड्डिया महापरकमा सेणाकम्मं करिस्संति, ते य राईसर सेणावइमंतिसामंतपमुहा पहाणजणा एवंविहं वइयरमुवलन्भ पहरिसुस्स|सियरोमकूवा महापउमस्स रण्णो गुणनिष्फण्णं देवसेणोत्ति दुइजं नामधेयं निम्मविस्संति, अण्णया य तस्स रण्णो सरयस सहरधवलं चउद्दतं सत्तंगपइट्ठियं लटुं हत्थिरयणमुप्पजिही, तस्मि य सो समारूढो एरावणपट्टिडिओव पुरंदरो उवसोभेमाणो इओ तओ परिभमिस्सर, तयणंतरं पुणोऽचि ते राईसरादओ जणा नियपहुसिद्धिपलोयणुप्पन्नपमोयभरतरलिया तस्स राइणो विमलवाहणोत्ति तइयं नामधेयं पइट्ठिस्संति । अह अन्नया कयाई तस्स रज्जभरमणुपालितस्स पुचभवन्भत्थतवस्सिजणविणासही लणष्पमुद्दाणत्थपञ्चइयकम्मदोसेण समणसंघोवरि वाढं पओसो समुपजिही,
तो सो सधम्मकम्मुवि एगे तबस्सिणो हणिही । अन्ने पुण बंधिस्सर विविपयारेहिं बंधेहिं ॥ १ ॥
For Private & Personal Use Only
ational
Jainelibrary.org