________________
तं दद्ण निकारणुप्पन्नतिवकोवानलो सुमंगलं काउस्सग्गट्ठियं रहग्गभागेण पणोलावेही, सो य तेण पणोलिओ | समाणो धरणीयले निवडिओऽवि सणियं सणियं समुट्ठिऊण पुणो काउस्सग्गेण पलंबियभुओ ठाही, सो य राया तं उडसंठाणसंठियं दद्ण पुणोऽवि रहग्गेण पणोलावेही, सो य मंदं मंदमुट्ठिऊण तहेव उस्सग्गेण ठाइस्सइ, नवरं ओहीं पउंजिऊण तस्स पुत्वभवे आभोइस्सइ, तओ एवं भणिही-अरे नरिंदाहम!न तुमं महापउमो न देवसेणो न य विमलवाहणो, किं तु मंखलिपुत्तो गोसालगो तुम, जेण निड्डा महातवस्सिणो अच्चासाइओ निययधम्मगुरू, ता. जइ रे तया सवाणुभूइणा मुणिवरिटेण पहुणावि होऊण पडिविधायमकुणमाणेण निरुवमं पसममवलंबिऊण तुह दुधिलसियं सम्ममहियासियं, सुनक्खत्तमहारिसिणा वा तितिक्खियं, असेसतिहुयणरंगातुलमहामलेण महावीरेण वा खमियं तं, नो खलु अहं सहिस्सं, किं तु जइ एत्तो पणोलावेहिसि ता भवंतं सरहं सतुरयं ससारहियं नियतवते-15 एणं छारुक्कुरुडं काहामि, सो य राया इमं निसामिऊण समुच्छलियपवलकोवानलो पुणोऽवि संदणग्गेण पणोल्लावही, अह तइयवेलंपि पणोलिओ सुमंगलसाहू विसुमरियपसमसवस्सो पणट्टगुरूवएसो सत्तह पयाइं पचोसक्किऊण तेउलेसं निसिरिही, ताए य सरहो ससारही सतुरंगमो सो निदज्झिही, सुमंगलसाहूवि तं निद्दहिऊण पुणरवि 5 पञ्चागयसुहज्झवसाणो आलोइयनियदुचरिओ विचित्तेहिं तवोकम्महिं कम्मनिजरणं काऊण बहुयाई वासाई सामण्णं परिपालिऊण य मासियाए संलेहणाए संलिहियसरीरो मरिऊण सवठ्ठसिद्धे विमाणे तेत्तीससागरोवमाऊ
SCSCAROCESCESCARBOASTROCIRCACAX
Jain Education
a
l
For Private Personal Use Only
LA