________________
श्रीगुणचंद महावीरच. ८प्रस्ताव ॥२७८॥
विचित्ततवचरणासमत्थं नियदेहमुज्झिऊणं तस्स गोसालगस्स सरीरगं थिरं धुवं धारणिजं सीयसहं उण्हसहं खुहा
गोशालकपिवासासह विविहदंसमसगाइपरीसहोवसग्गसह थिरसंघयणंतिकाऊण तमणुपविट्ठो, ता भो कासवा! साहु तुमं स्यागमनं अपरियाणिऊण मं गोसालं मंखलिपुत्तं वाहरसि, एवं च तेण भणिए भगवया महावीरेण जंपियं-भो गोसालग। सत्यस्वरूप
कथा. जहा कोइ चोरपुरिसो विविहपहरणहत्येहि खंडरक्खपामोक्खनरनियरेहिं पारम्भमाणो णो कत्थइ गर्छ वा दार वा दुग्गं वा वणगहणं वा अत्तणो गोवणत्थं अपावमाणो एगेण उन्नालोमेण वा सणलोमेण वा कप्पासपुंभेण वा तणसूएण वा तदंतरे दिनेण व अत्ताणमणावरियपि आवरियंपिव मण्णेमाणो निभओ निरुविग्गो अच्छइ, एवमेव तुमंपि गोसाला! अणण्णो संतो अण्णमप्पाणं वागरेसु, ता मा एवमलीयं वाहरसु, सुच्चेव तुह सरीरच्छाया, नो अन्नत्ति, एवं च भगवया वुत्तो समाणो पजलियपयंडकोवानलो उच्चावएहिं वयणेहिं जयगुरू अक्कोसिऊण भणइ-भो कासव ! नट्ठोसि अज, भट्ठोसि अज, अजेव न भवसि तुमंति, जो गिरिकंदरसुत्तं सीहं बोहेसि कीलाए, एत्यंतरे भयवओ महावीरस्स अंतेवासीसवाणुभूईनामो अणगारो धम्मायरियाणुरागेणं एयमढें सोढुमपारयंतो समागंतूण एवं भणिउमारद्धो-भो गोसालग! तहारूवस्स समणस्स वा माहणस्स या अंतिए जे एगमवि धम्मियं वयणं निसामिति 3 तेऽवि तं वंदति नमसंति गुरुबुद्धीए पजुवासंति, किं पुण तुमं जो मूलाओ चिय भयवया चेव पवाविओ सिक्खाविओ ॥ २७८ ॥ बहुस्सुतीकओ भगवओ चेव मिच्छं पडिवजंतो न लज्जसि ?, ता मा एवं कुणसु, अज्जावि सो चेव तुमं, सा चेव है
-CRORSCRkR-4064-
Jain Educati
Rainelibrary.org
o
For Private Personal Use Only
nal