________________
जइ एत्तो मह संमुहमभत्तिपर वयणलेसमवि वइही । तमहं तवतेएणं भासरासिं करिस्सामि ॥ ३७॥
जह पुण सो थेरनरो ते वणिए सबहा निवारितो। न विणट्ठो तह आणंद! तंपि नाहं विणासिस्सं ॥३८॥ ___ता गच्छ तुमं नियधम्मसूरिणो कहसु सबमवि एयं । बलिणा समं विरोहो न कयाइ सुहावहो होइ ॥ ३९ ॥
एवं निसामिऊण आणंदमहरिसी सच्छहिययत्तणेण समुप्पन्नभयसंकप्पो अपरिसमत्तभिक्खाकजोऽवि तओ ठाणाओ सिग्घाए गईए समागओ जिणंतियं, तिक्खुत्तो आयाहिणपयाहिणपुत्वगं वंदिऊण गोसालगोवइठं वणि-14 यदिटुंतं दिट्ठीविसभुयगदहणपज्जवसाणं सर्व परिकहेइ, पुच्छइ य-भयवं! किं गोसालो एवंविहस्सऽत्थस्स करणंमि समत्थो न वा?, भगवया भणियं-आणंद ! समत्थो चेव, केवलं अरहंताणं भगवंताणं असमत्थो, परितावमेत्तं पुण करेजा, ता गच्छ तुम गोयमाईणं समणाणं एयमहूँ कहेहि, जहा-मा तुभं कोइ गोसालं मंखलिपुत्तं ममंतियं
पाउन्भूयं समाणं धम्मियाएवि पडिचोयणाए पडिचोएज्जा, जओ एस ममं मिच्छं पडिवन्नोत्ति, एवं च विणएण हैपडिसुणेत्ता गओ आणंदो गोयमाईण समीवं कहिउमारद्धो य तं वइयरं, एत्यंतरे गोसालो अत्तणो पराभवमस-1
हंतो संपत्तो जिणसमीवं, अदूरे य ठाऊण भगवओ अभिमुहं एवं भणिउं पवत्तो-भो कासव! तुमं मम हुत्तं एवं वयसि-एस गोसालो मंखलिपुत्तो मम धम्मंतेवासी इचाइ, तन्नं मिच्छा, जो हि गोसालो तुमंतेवासी सो सुक्काभि-18 जाइओ भवित्ता कालमासे कालं काऊण अन्नयरेसु देवलोएसु देवत्ताए उववन्नो, अहं पुण उदाई नाम महामुणी
AISCLASSESAR
IN
Jain Educati
o nal
For Private & Personal Use Only
Mainelibrary.org