________________
SSOCALCANOCRACROSCARLOCCABC
तुह देहच्छाया, कीस अप्पाणं अवलवेसित्ति वुत्ते सव्वाणुभूई मुणिं गोसालो समुच्छलियकोवानलो तं दिवं पयर्ड अणहियासणिज्जं तेउलेसं पक्खिविऊण निद्दहइ तक्खणेण, सो य तेयनिहो सुहज्झवसायाणुगओ मरिऊण सहस्सारे कप्पे अट्ठारससागराऊ देवो जाओत्ति, गोसालगोऽवि पुणो भयवंतं अणेगप्पयारेहिं दुव्वयणेहिं पहणि पवत्तो, इओ य सुनक्खत्तनामो साहू तहा अवकोसिज्जमाणं भगवंतं निसामिऊण तणं व नियजीवियमवि गणंतो सिग्घमागंतूण गोसालं जहा सघाणुभूई तहेव अणुसासइ, नवरं गोसालगपक्खित्ततेउलेसापलीविओ समाणो भय-5 वंतं तिक्खुत्तो वंदिऊण सयमेव पंच मह बयाई उच्चारेइ, समणा य समणीओ खामेइ, आलोइयपडिकतो य कालं | काऊण अचुए कप्पे बावीससागरोवमाउयदेवेसु देवत्तेणं उबजइ, एवं च तम्मि पंचत्तं गए संते गोसालो दुनिग्गहिओ वेयालोव लद्धावयासो विसेसओ परुसक्खराहिं गिराहि तजणं कुणंतो वागरिओ सकारणं जयगुरुणा-भो महाणुभाव ! गोसालग सिपहसमइकंतं तुह चरियं, जं मए पवाविओ मए सिक्खाविओ मए बहुस्सुईकओ ममावि अवण्णवाई जाओ सि, एवं च जयगुरुणा सयमेव संलते तेण अणाकलियकोवावेगेण सत्तट्ट पयाई पच्चोसकिऊण पमुक्का महया संरंभेण भगवओ अभिमुहा तेउलेसा।
अह मंदरगिरिरायं व निहरं जिणसरीरमकमिउं । असमत्था मारुयमंडलिव सा नियमाहप्पा ॥१॥ सयलदिसामुहपसरियपयंडतरतेयरइयपरिवेसा। आरत्तियदीवयमालियव सक्खा विरायंती ॥२॥
Jan Educati
on
For Private Personel Use Only