________________
श्रीगुणचंद महावीरच० ८ प्रस्तावः
।। २७५ ।।
Jain Education
जं ओइन्नाई नहाओ नाह! मायंडससिविमाणाई । गुरुणा भणियं - गोयम ! दस अच्छरियाई एयाई ॥ २० ॥ उवसग्ग गम्भहरणं इत्थीतित्थं अभाविया परिसा । कण्हस्स अवरकंका ससिसूरविमाणओयरणं ॥ २१ ॥ हरिवंसकुलुप्पत्ती चमरुप्पाओ य अट्ठसय सिद्धा । अस्संजयाण पूया जायंति अनंतकालाओ ॥ २२ ॥ इय साहियमच्छरियं ससिसूरविमाणसंगयं एत्तो । गोसालयवत्तंतं साहिज्जंतं निसामेह ॥ २३ ॥ सो पुवभणिओ गोसालो तेउलेसामाहप्पपडिहयपडिवक्खो अटुंगनिमित्तलवपरिन्नाणमुणियजणमणोगय संकप्पो, अजिणोऽवि जिणसद्दमत्तणो पगासेमाणो सवत्थ अणिवारियप्पसरं परिष्भमंतो सावत्थि नयरिमागओ, ठिओ य बहुघणधन्न परिपुन्नाए हालाहलाभिहाणाए कुंभकारीए आवणंमि, तस्स य लोगो अमुणियपरमत्थो मणोगयसंकल्पपरिन्नाणमेत्तसमुप्पन्न कोऊहलो जिणोत्ति पसिद्धिं निसाभिऊण अणवरयं पज्जुवासणं कुणइ, भयवंपि महावीरो समणसंघपरिवुडो जहन्त्रेणऽवि कोडिसंखेहिं देवेहिं अणुगम्ममाणो भुवणच्छेरयभूयं विभूइसमुदय मुहंतो दिसिचक्कवालपरिसरिएण पभामंडलेण समुग्गयाणेगमायंडपरंपरं व गयणमुवदंसयंतो पयपरिवाडिसुर विरइयकणयंबुरुहनियहेण थलकमलसोहं व महियलस्स दाविंतो पइसन्निवेसमसन्भूयभावणं जणाणं पणासयंतो पयंडपासंडदप्पखंडणं कुणमाणो निवाणनगरमग्गं पचत्तयंतो कोसंबीओ निक्खमित्ता तमेव सावत्थि नगरिं संपाविओ, नाणाविहविहगविरायं ततरुणत| रुरमणीयंमि य रामोसढो कोट्ठगचेइयंमि, मुणियजिणागमा य समागया परिसा, पज्जुवासिऊण य गया जहागयं, पत्ते य
For Private & Personal Use Only
मृगावत्याः केवलं
श्रावस्त्यां
गोशालक
।। २७५ ।।
Finelibrary.org