________________
-ASANASOEC
DCORDCREGAORECASEARकाटकर
भिक्खाकाले छटपारणयं काउकामो भयवओ अणुण्णाए पविट्ठो भिक्खष्टुं गोयमो पुरीए, तहिं च तियचउक्कचच्चरेसु गोसालो जिणो सबन्नत्ति परोप्परं जंपतंजणं निसामिऊण जायसंसओ भिक्खं घेत्तूण पडिनियत्तो, जहाविहिं भंजिऊण जायंमि पत्थावे समागए पुरीलोए सामिं पुच्छिउं पवत्तो-भयवं! एत्थ जणो गोसालं जिणं सवन्तुं च परिकित्तेइ तं किं घडइ मिच्छावा?, भगवया भणियं-भो देवाणुप्पिया! गोसालो मंखलिपुत्तो अजिणो जिणप्पलावी मए चेव पवाविओ सिक्खं च गाहिओ ममं चेव मिच्छं पडिवन्नो, अओन सबन्नू न य जिणो हवइत्ति, एवं सोचा पुरीजणो मुणियपरमत्थो पडिनियत्तिय नयरीए सिंघाडगतिगचउक्कचच्चरेसु अन्नमन्नस्स सविम्हयं परूविउमारद्धो-अहो भयवं! महावीरो समुप्पन्नदिवनाणदंसणो एवं भासइ-एसो गोसालो मंखलिपुत्तो अजिणो जिणप्पलावी, अहं जिणोत्ति मिच्छं संलवइत्ति, इमं च कन्नपरंपराए सोचा गोसालगो अचंतकोववसफुरंतओट्ठउडो आजीवियसंघपरिखुडो अमरिसमुबहतो अच्छइ । इओ य-भगवओ महावीरस्स अंतेवासी आणंदो नाम थेरो अणिक्खित्तछट्ठतवकम्मकरणपरो पारणगंमि पडिग्गहं गहाय निग्गओ गोयरचरियाए, उच्चावएसु य गिहेसु भिक्खं परिभमंतो तीसे हालाहलाए कुंभकारीए कुंभकारावणस्स अदूरेण गंतुं पवत्तो, तं च दद्द्ण गोसालो भणइ-भो आणंद ! इओ एहि, निसामेहि दिटुंतमेगंति, इमं च एवमायन्निऊण समागओ आणंदसाहू, भणिओ य गोसालेण-भो आणंद ! इओ चिरा समइकताए अद्धाए । कइ अत्यत्थिणो वाणियगा नाणाविहभंडविच्छभरिएण सगडासगडण सुबहु
TROSAROLSt
in Educat
onal
For Private Personel Use Only
MOViainelibrary.org