________________
श्रीगुणचंद महावीरच ० ८ प्रस्तावः
॥ २७४ ॥
Jain Education
मापुच्छामि ताव तुम्हें सयासे पचयामित्ति भणिऊण चंडपज्जोयमुवट्ठिया, एवं च कहिउमाढत्ता - महाराय ! जइ तुमं अणुमन्नसि ता अहं पचयामि, रायावि तीसे महतीए परिसाए लजाए वारिउमपारयंतो तं विसज्जेइ, तओ | मिगावई नियपुत्तं उदयण कुमारं चंडपज्जोयस्स निक्खेव गनिक्खित्तं काऊण पवइया, पज्जोयस्सऽवि अट्ठ अंगारवइप्पमुहाओ देवीओ पवइयाओ, ताणिवि एगूणपंचचोरसयाणि पुवं पडिवन्नपवज्जेण चोरेण गंतूण पडिवोहियाणि पवज्जं च पडिवन्नाणि, अन्नो य बहुजणो संबुद्धो, पज्जोयनरवईवि जयगुरुप्पभाव पडिस्संतवेराणुबंधो उदयणं कुमारं रज्जे सहत्थेण संठाविऊण गओ सनयरिं, मिगावईवि भगवया अणुसासिऊण समप्पिया चंदणबालाए पत्रतिणीए, तीसे य समीवट्टिया जहट्ठियं साहुणीजणसमुचियं किरियाकलावमन्भसह ।
tional
1
भयपि विरमाणो वाणियगामप्पमोक्खनयरेसुं । आणंदकामदेवाइसावगे दस विवोइ ॥ १ ॥ जेसिं धम्ममहाभरधरणुदुरकंधराण तियसावि । चालिंसु खोभकरणुज्जुयावि न मणो मणागंपि ॥ २ ॥ जे इस्सरिएण हुं करिंसु वेसमणजक्खरायमवि । पडिवालिंसु य सम्मं निचंपि दुवालस वयाई ॥ ३ ॥ गेहसमीवनिवेसिय पोसह सालासु पोसहुज्जुत्ता । अट्ठमिचउद्दसीसुं समणा इव जे य निवसिं ॥ ४ ॥ जेसिं सरीरधाऊ सत्तवि सन्वन्नुवयणरसभिन्ना । कुप्पाचयणियवयणाणि गोयरं नेव वचं ॥ इय तेसि गुणलवोबिहु नो तीरइ मारिसेहिं परिकहिउं । विररंसु नूण सयमेव गणहरा जेसि चरियाई ॥ ६ ॥
५ ॥
For Private & Personal Use Only
विषयविपाकः
मृगावत्या वैराग्यं
दीक्षा च.
॥ २७४ ॥
ainelibrary.org