________________
-
CO-OCOCCORRECRUARMA
सुब्बइ य समीववत्ती भगवं महावीरो सवण्णू सवदरिसी, ता तं गंतूण पुच्छामित्ति, इहागओ लजाए मणसा पुच्छिउमारद्धो, तओ मए भणियं-देवाणुप्पिया! वयणेण पुच्छ, तओ अणेण जा सा सा सत्ति कहियं, मएवि सञ्चेव | सा तव भगिणीत्ति सिटुं। इय गोयम! एवंविहविडंबणाजालमूलगिहभूया। विसया विसं व विसमं दिति विवागं मणुस्साणं ॥१॥ खणदावियसोक्खाणं भवोहसंवड्डियासुहनिहीणं । भोगाण कए मुद्धा जुत्ताजुत्तं न पेच्छंति ॥ २॥ चोजमिणं रागंधा पुरिसा अणवेक्खिऊण परमत्थं । जं अत्थि तं विमोत्तूण नत्थि जं तं विभाविति ॥३॥ तथाहि-मंसलवमेत्तनिवत्तियपि अहरं पयालखंडंव । जलबुब्बुयसच्छहमवि नयणजुयं नीलनलिणं वा ॥ ४ ॥ चम्मावणद्धअट्ठियमयंपि वयणं मयंकबिंब व । मंसुच्चयमेतंपिवि थणजुयलं कणयकलसं व ॥५॥ वेलहलमुणालंपिव वाहुजुयं अट्ठिमंसमेत्तंपि । सोणियमुत्तविलीणं रमणंपिवि अमयकूवं व ॥६॥ मन्नंति विसयमूढा अवियारियपारमत्थियसरूवा । अचंतनिंदियाणिवि एवं अंगाणि जुबईणं ॥ ७॥
इय एवं करुणासायरेण सिरिवद्धमाणनाहेण । कहिए वत्थुसरूवे समग्गभुवणप्पईवेण ॥ ___ सो पुरिसो संवेगमावन्नो पवइओ। सा य ससुरासुरनरतिरियाउलावि परिसा पयणुरागसंजुत्ता जाया। एत्यंतरे मिगावई देवी हरिसपगरिसवियसियनयणकमला महावीरं वंदित्ता एवं वोत्तुं पवत्ता-भयवं! जाव चंडपज्जोयराय
COCK
Jan Educati
o
nal
For Private Personel Use Only
wjainelibrary.org