________________
श्रीगुणचंद कओ, सा य अइदुट्ठत्तणेण निश्चमेव रोयइ, अन्नया य तेण वालग्गाहेण उदरदेसपरिघट्टणं कुणमाणेण तह कहवि: यासा सा महावीरच.
सा जोणिहारे छिक्का जह तक्खणं चेव नियट्टा रोयणाओ, तो तेण नायं-लद्धो मए उवाओत्ति, एवं सो तीसे ८प्रस्ताव
सोदाहरणं. रोयमाणीए निचकालं करेइ, अन्नया य तहा कुणमाणो नाओ सो मायापिऊहिं, ताहे हणिऊण निद्धाडिओ निय-10 ॥२७३॥
|गिहाओ, पलायमाणो अ गओ तं चेव चोरपलिं जत्थ ताणि एगूणगाणि पंच चोरसयाणि परिवसंति, सा य दारिया अप्पडुप्पन्नजोवणा विणसीला जाया, सच्छंदं परियडती य एगं गामं गया, सो य गामो तेहिं चोरोहिं आगंतूण लुटिओ, सा य तेहि गहिया, तओ तेसिं सबेसिपि भज्जा जाया । अन्नया य चोराणं चिंता समुप्पन्ना-अहो इमा वराई एत्तियाणं अम्हाणं पइदिणं सरीरचे, कुणमाणी खिजिस्सइ, ता जइ अज्ञा बिइजिया संपजइ तो से विस्सामो होजत्ति परिभाविऊण एगया तीसे बिइजिया आणिया, जंचेव आणिया तंचे चिरमहिला ईसासल्लनिभिजमाणमाणसा तीसे मारणत्थं छिद्दाई मग्गइ, अन्नया य ते चोरा गामंतरमुसणत्थं पधाविया, तीए नायं-एस पत्थावो बट्टइ, ता विणासेमि एयंति परिभाविऊण नीया सा कूवतडे, भणिया य-भद्दे ! पेच्छ कूवमझे किंपि दीसइ, सावि अविगप्पभावेण दहमारद्धा, तयगंतरं च ताए पक्खिता तत्थेव, चोरा य आगया पुच्छंति तीसे 8|युत्तत्तं, ताए भण्णइ-अप्पणो महिलं कीस न सारेह ?, किमहं जाणामि ?, तेहिं मुणियं-जहा एयाए मारिया.G॥२७३ ॥ दातओ तस्स बंभणपुत्तस्स हियए ठियं, जहा-अवस्सं एसा सा मम पावकम्मा भगिणी एरिससीलेण संभाविजइ,
Jain Education Isonal
For Private Personel Use Only
M
ainelibrary.org