________________
मृगावती
चिंत्र
श्रीगुणचंद राइणा दंसावियं खुज्जाए मुहमेत्तं, तेण य तदणुरूवं निवत्तियं चित्तं, तहावि रन्ना पुवामरिसवसेण तस्स संडासओ महावीरच
छिंदाविओ निविसओ य आणत्तो। ८प्रस्ताव:
तओ सो चित्तगरो पुणोऽवि गओ जक्खसमीवं, ठिओ उववासेण, भणिओ य जक्खण-भह! मुंच विसायं. ॥२७॥ ममाणुभावेण पुर्वपिव वामहत्थेण चित्तिहिसि, एवं च लद्धे वरंमि एसो परिचिंतेइ-अहो महा पावकारिणा कह
निरवराहो चेव अहं एयमवत्थं पाविओ?, ता संपयं तस्स दुस्सिक्खियस्त दंसेमि दुन्नयफलंति परिभाविऊण चित्तवट्रियाए मिगावईए सिंगारुब्भडं रूवमालिहिऊण इत्थीलालसं चंडपजोयं महानरिंदमुवट्रिओ, दंसिया चित्त
वट्टिगा, अबलोइया साहिलासं चंडपजोएण, अबलोयमाणस्स य तक्खणं चेव विसट्टकंदोदृदीहरा वियसिया से सदिट्टी, पम्हुट्टो कुलाभिमाणो परिगलिओ नयमग्गो वियंभिआ अरई समुल्लसिओ रणरणओ पजलिओ सबंगिओ मयणानलो, सविसेसं पलोयमाणो यथंभिओव कीलिओ निचलनिरुद्धनयणो ठिओ मुहुत्तमेतं, पुच्छि ओय चित्तयरो
सुरसुंदरीऍ रूवं वम्महदइयाए नागकन्नाए ?। दट्टण तए सुंदर! पडिविमिमं इहालिहियं ॥१॥ जइ सुरविलया एसा ता सचं भुवणविस्सुया तियसा । अह वम्महस्स लीलाए जिणउ ता सो तिलोयंपि ॥२॥ अहवा भुयगाण इमा ता सोहउ निचमेव पायालं । पडिहणियतिमिरपसरं एयाए मुहेंदुकिरणेहिं ॥३॥ दूसिजइ पेच्छ इमीए कायकंतीए कंचणच्छाया। विच्छाइजइ नयणेहिं नीलनवनलिणलच्छीवि ॥४॥
SSACRECORRCRACCORRCANE
॥२७॥
Jain Education
Flional
For Private & Personel Use Only
Mainelibrary.org