________________
Jain Educa
भणिए आणत्ता राइणा सभामंडव चित्तणत्थं चित्तगरा, तेहिं च समा भूमी विभइऊण पारद्धा चित्तिउं, तस्स य वरदिन्नस्स जो अंतेउरकीलापच्चासन्नो पएसो सो समप्पिओ, तया य तत्थ चित्तकम्मं कुणमाणेण एगया नरिंदेंग्गमहिसीए भिगावई देवीए जालकडगंतरेण मणिमयमुद्दियाकिरण विच्छुरिओ चरणगुडुओ दिट्ठो, उवमाणेण य नायमणेणं जहा मिगावई एसत्ति, तओ तेण अंगुडगाणुसारेण जहावद्वियं रूपमालिहियं, तंमि य च क्खुमि उम्मीलिजंते एगो मसिविंदू ऊरूअंते निवडिओ, तेणावणीओ, पुणोऽवि पडिओ, एवं तइयवेलाए तं निवडियं पेच्छि ऊण नूणमणेण एत्थ होयवंति जायनिच्छरण नावणीओ, अह समत्तंमि चित्तम्मे राया चित्तसमं पलोयंतो तं पएसं संपत्तो जत्थ तं मिगावईए रूवं, तं च अणिमेसच्छिणा पेच्छमाणेण दिट्ठो सो बिंदू, तओ आबद्धभिउडीभीमो रोसवसायंविरच्छिविच्छोहो तं च दहूण नरिंदो चिंतिउमेवं समादत्तो
एएण पात्रमइणा मम पत्ती धरिसियत्ति निभतं । कहमन्त्रहा नियंसणमज्झमपि मुणेज मसं ॥ १ ॥ इयरंमिवि परदारे परिभोगपरं वयं निगिण्हामो । किं पुण सए कलत्ते एयं नापि खमामो ? ॥ २ ॥
एवं परिभाविण सो वरदिन्नचित्तगरो समपिओ दंडवासियाणं, आणतो य वज्झो, एयं च वइयरं निसामिऊण उचट्टिया चित्तगरसेणी, विन्नविओ राया, जहा -देव ! वरलद्वओ एसो, जस्स अवयवमेत्तंपि पास इ तस्स पडि - | पुन्नं रूपमालिहर, अओ कीस निक्कारणं कोवमुवहह देवो ?, जइ एत्थ न पचओ ता विन्नासिज्जउ, एवं च भणिए
rational
For Private & Personal Use Only
jainelibrary.org