________________
Jain Educatio
सएहिं सहिओ तवस्सिणीसह सपरिवुडाए पियदंसणाए समणुगओ अपुचापुवगामनगरागराइसु भमिउमारद्धो, अन्नया य गामाणुगामेण विहरमाणो समागओ सावत्थिं नयरिं, ठिओ य कुट्ठगाभिहाणम्मि उज्जाणे, तत्थ य टियस्स विरसेहिं लुक्खेहिं सीयलेहिं तुच्छेहिं असुंदरेहिं कालाइकतेोहि पाणभोगणेहिं दुरहियासो पयंडो सरीरंमि पित्तजरो पाउन्भूओ, तेण य अचंतं अभिहओ समाणो भणइ - अहो समणा ! मम निमित्तं संधारयं संथारेह, ते य तवयणमायन्निऊण तक्खणमेव संथारथं संधारिउमारद्धा, जमालीवि अहिययरं वेयणाभिहओ निसन्नो ठाउमपा - रयंतो पुणो पुणो पुच्छइ - भो समणा ! संथारगो संथरिओ न वा ?, तेहिं भणियं-संथरिओ, एयं च सोचा उट्ठिओ जमाली गओ तदंतियं, संधारयं च संथरिजंतं पेच्छिऊण उप्पन्नमिच्छत्तो जंपिउं पवत्तो भो मुणिणो ! इयाणि मुणियं मए तत्तं, निष्फन्नमेव निष्पन्नं भन्नइ, न उण निष्फज्जमार्णपि, अओ संथरिज्जमाणेऽवि संघारगे संथरिओत्ति तुम्भेहिं वृत्तं तमसचं, एवं च
कडमाणं कडमुप्पज्जमाणमुप्पन्नमेवमाईवि । वागरइ जं जिनिंदो दिट्ठविरोहा न तं घडइ ॥ १ ॥ अवरावरसमय समूह जोगनिष्फजमाणकजंमि । कह पारंभे चिय कडमिमंति वोत्तुं खमं होजा ? ॥ २ ॥ अत्थकिरियापसाहणखमं च वत्थुत्तणं समुवहइ । पढमसमप्पसूए य तयंपि नो विजइ पयत्थे ॥ ३ ॥ as पारं चि तं कडंति एवं च सेससमएसु । करणे कडस्स आवडइ उभडा नूणमणवत्था ॥ ४॥
tional
For Private & Personal Use Only
jainelibrary.org