________________
जमालेनिहवत्वं
ता जत्तिसंगयमिमं कडमेव कडं पवुचए पयर्ड । किरियानिट्टासमयाग होइ एवं च न विरोहो॥५॥ श्रीगुणचंद महावीरच०
इय पडिवजह समणा! पक्खमिमं सयलदोसपरिहीगं । वुत्तंति नेय गिज्झइ कुसलेहिं किंत जुत्तंति ॥६॥ ८प्रस्तावः नय सबन्नत्ति पसिद्धिपतकित्ती जिगो वयइ मिच्छा । किं तु वए चिय कइयावि जेण गरुयावि मुझंति ॥७॥
इय समयसत्थसवणुब्भपि तं नियविवेयमवहाय । पित्तजरविहुरिओ इव पलवइ असमंजसं बहसो॥८॥ ॥२६६॥
एवं च मुकमजायं अजुत्तपिरं च जमालिं वियाणिऊण थेरेहि भणियं-भोजमालि! किमेवं विवरीयं परूवेसि?. न हु विजियरागदोसमोहा अन्नहा जंपति तित्थयरा, न य तवयणं मणागंपि पञ्चक्खविरुद्धाइदोसलेसमावहइ, तहाहि-जं तए भणियं-अणेगुत्तरोत्तरसमएहिं निष्फजमाणमि कजे कहं पारंभसमएवि निष्फण्णंति बुच्चइ ?, तमजुत्तं, जओ-जइ पढमसमए निप्फण्णं न बुचइ ता समयाविसेसत्तगेण बीयाइसु समएसु अनिप्फत्ती चेव हवेजा, जं च
अत्यकिरियाए साहगत्तं वत्थुलक्खणं भणियं तंपि इह अवभिचरियं जुज्जइ, अभिहाणनाणोवओगसंभवाओ, तहादहि-तहाविहं वत्थुविसेसं पप्प पढमसमएवि लोगो किमेयं कुणसित्ति अनेण पुट्ठो वागरइ-घडं पडं वा करेमित्ति,
जं च पढमसमयकडे उत्तरोत्तरसमएसु कडकरणलक्खणाणवत्थादूसणं तंपि अन्नन्नकजंतरपसाहणेण अलियमेव,
किरियाकालनिहाकालभेय दूसणपक्खोऽवि विहलो, जं च कहियं-न वुत्तं गिज्झइ किं तु जुत्तं, तत्थवि छउमपत्थस्स तुम्हारिसस्स कहं जुत्ताजुत्तविवेओ संभवेजा?, भय चिय केवलालोयकलियलोयालोयभावो एत्थ पमाणं,
Jain Education
Donal
For Private & Personel Use Only
P
ainelibrary.org