________________
४५ महा०
Jain Education
| कुत्तियावणाओ रयहरणं पडिग्गहं च एगमेगलक्खेण आगेह, एगलक्वप्पयाणेण कासवर्ग च सहावेह, एवमाण त्ते निग्गया पुरिसा रयहरणं पडिग्गनं कासवर्ग च घेत्तूण पडिनियत्ता, सो य कासवो जमालिपियरं पणमिऊण एवं भणिउं पवत्तो- देव! संदिसह जं मए करणिजं, तेण जंपियं मद्द ! जमालिस्स कुमारस्स परेणं जत्तेणं चउरंगुलव जे निक्खमणपाओगे अग्गकेसे कप्पेहि, तओ सो कासवओ सुरभिगंधोदएण करचलणे पक्खालिऊण अट्ठगुणाए पोत्तीए वयणं संजमिऊण जहुत्त्रेण विहिणा केसे कप्पिउमारद्धो, जणणीवि से अणवरयं कज्जलमलिणारं अंसुयाई मुयंती भुयगनिम्मोयनिम्मलेण उत्तरिजेण केसकलावं पडिच्छइ, तयणंतरं च सुरभिवारिणा पक्खालिऊण हरियंदसविलेवणपुष्फेहिं अच्चेइ, पंडुरवत्थंमि बंधिऊण रयणकरंडगंमि पक्खिवह, सोगभरगग्गर गिरं च रुयमाणी एवं भणइ - एतो मए मंदपुण्णाए जण्णेसु ऊसवेसु य वड्डीसु य इमेहिं पुत्तो जमाली सुमरणिजोत्ति, एवं च अभिक्खणं जंपमाणी तं रयणकरंडगं नियसयणिज्जस्स ऊसीसगमूले ठवेइ, अह निवत्तियमज्जणमहूसको परिहियामलदुगुलो हेममयमउडमणिकणय कडय कुंडला लंकियसरीरो वच्छत्थलरिखोलिंतविमलमुत्ताकलाव सोहिल्लो विविहाभरणपहाभर विच्छुरियनहंगणा भोगो तक्कालमिलियविलयासमूहकीरंत मंगलायारो दाणाणंदियमग्गण गिजंतुद्दामगुणनिवही खंभसय संनिविद्धं समीरंबुयधवलधयवडसणाहं सुविचित्तचित्तरम्मं अणेगजणजणियपरितोसं सुइनेवत्यधराणं छेयाणं पवरनरजुवाणाणं सहस्सेणं उक्खित्तं झडत्ति सिवियं समारूढो, रयहरणपडिग्गधारिणीए दाहिणदिसिं
For Private & Personal Use Only
linelibrary.org