SearchBrowseAboutContactDonate
Page Preview
Page 548
Loading...
Download File
Download File
Page Text
________________ श्रीगुणचंद महावीरच ० ८ प्रस्तावः ॥ २६४ ॥ Jain Educatio मुहं वा दुब्भिक्खभत्तं वा गिलाणभत्तं वा वद्दलियाभत्तं वा सेज्जायरपिंडं वा कंदमूलफलवीयहरियभोयणं वा परिभोत्तुं, तुमं च वच्छ ! सुहलालिओ न समत्यो सीयवायायव खुहापिवा साप मुह दुस्सहवावीसपरीसह सहणं मुहुत्तमवि काउं, ता अलाहि पुणरुत्तवायावित्थरेणं, जमालिणा भणियं - अम्मताया ! इमं निग्गंथं पावयणं कीवाणं कायराणं काउरिसाणं इहलोय पडिवद्धाणं परलोयपरंमुहाणं विसयतिसियाणं दुरणुचरं, नो सप्पुरिसाणं पडिवन्नभरधरणधवलाणं नियसरीरजीवियनिरवेक्खाणंति, एवं च अणुकूलेहिं पडिकूलेहि य वयणेहिं भणिओ समाणो जाव जमाली न परिचय पवज्जाभिलासं ताव अकामएहिं चेव अणुमन्निओ जणणिजणगेहिं । तयणंतरं आहूया निययपुरिसा भणिया य, जहा - सिग्धमेव खत्तियकुडग्गामं नयरं सवाहिरन्तरं सम्मजिओचलित्तं अवणियतणकयवरं विसोहियरायमग्गं कारावेह, जमालिकुमारस्स य जोग्गं महरिहं निक्खमणभिसेयं निवत्तेह, ते य सविणयं पडिसुणित्ता नीहरिया भवणाओ संपाडियं रायसासणं, तयणंतरं च पुरत्थाभिमुहम्मि सीहासणे उववेसिऊण जमालिकुमारो मणिकणगरययपुढविम एहिं अट्ठोत्तरसयसंखेहिं अगेहिं कलसेहिं गंधुदुरपवरसलिलभरिएहिं ण्हाविओ । अम्मापिऊहिं निवत्तियंमि य अभिसेगे भणिओ-वच्छ ! किमियाणिं तुह बहुमयं पियं पयच्छामो ?, जमालिणा भणियं - अम्मताया ! इच्छामि इयाणिं कुत्तियावणाओ रयहरणं पडिग्गहं च उवणिजमाणं तहा कासवं च वाहरिजमाणं, एवं च निसामिऊण जमालिपिऊणा भणिया पुरिसा - अरे सिरिघराओ तिन्नि दविणसयसहस्साइं घेतूण For Private & Personal Use Only अर्थविपाकः संयमसुक★ रतादीक्षानुमतिः. ॥ २६४ ॥ ainelibrary.org
SR No.600114
Book TitleMahavir Charitram
Original Sutra AuthorN/A
AuthorGunchandra
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1929
Total Pages704
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy