________________
Jain Educatio
धिणो सुगइगमणविग्धकारिणो कहं कुसलाण खणमेत्तंपि उपभोत्तुं जुत्ता हवंति ? । अविय
कोणाम जीवित्थ तालउडविसं कयावि भुंजेज्जा ? । उग्गाढदाढकेस रिमुहकंदर महव घट्टेज्जा ? ॥ १ ॥ जाला कलावभीसणवज्जानलमज्झमहव पविसेज्जा । निसियग्गखग्गधारासु वावि को वा परिभमेजा ? ॥ २ ॥ अहवा सर्वपि इमं करेज कोऽवि हु सुराइसामत्था ।
विस पुण परिभोत्तुं खेमेण न कोइ (खणमवि न सुहेण ) निवसेज्जा ? ॥ ३ ॥
जइ कहवि अयाणंता मूढा विसएस संपयति । ता किं मुणियजिणेसरवयणाणवि वट्टिउं जुतं ? ॥ ४ ॥
इमं च निसामिऊण पुणोऽवि भणियं जणणीए-वच्छ ! इमं अजयपज्जयपिउपजायागयं बहुं हिरण्णं रययं कंसं दूसं निहिनिवहं अलं सत्त पुरिसे जाव पकामं दाउ पकामं परिभोत्तुं ता जहेच्छं विलससु कइवय वासराइंति, जमालिणा भणियं - अम्मो ! सुबहुपि दविणजायं अग्गिसाहियं चोरसाहियं दाइयसाहियं अधुवं असासयं असेसाणत्थसत्थनिबंधणं, अओ को एत्थ पडिबंधो ?, एवं च अणे गप्पयारेहिं अणुकूलेहिं वयणेहिं जाव पन्नविजमाणोऽवि जमाली न किंपि पडिवज्जइ ताव पुणोऽवि संजमभयकरेहिं वयणेहिं अम्मापिउणो पर्यंपंति-वच्छ ! दुरणुचरं निग्गंथं पाचयणं, जओ एत्थ लोहमया जवा चावेयवा गंगामहानईए पडिसोएण गंतवं महासमुद्दो भुयाहिं तरियवो असिधारं वयं अणुचरियचं, न य वच्छ ! एत्थ समणाणं कप्पर आहाकम्मियं वा उद्देसियं वा मिस्सजायं वा कीयगड -
tional
For Private & Personal Use Only
jainelibrary.org