________________
श्रीगुणचंद महावीरच० ८ प्रस्तावः
॥ २६३ ॥
Jain Education
जमालिणा भणियं - अम्मो ! माणुसगं सरीरं अणेगरोगसोगसंगयं अद्विसंचयसमुट्ठियं ण्हारुसिराजालसंपिणद्धं अकुट्टिमट्टियाभायणं व थेवेणवि विद्धंसणसीलं असुइयं रुहिरमंसवसमेयसुकाइकलुसपडिपुन्नं सञ्चोवद्दवसज्यं अवस्समुज्झणिजंति । अविय -
निस्सारसवि एयरस सारया एत्तिएण निवडिया । जं उबयारे वह मोक्खत्थं उज्जमंताणं ॥ १ ॥ जाणविलेवणभूणेहिं कीरइ इमस्स नो चेट्ठा । ता वासरससहरमंडळंब सोहं न उच्चहइ ॥ २ ॥ तओ पुणोऽवि भणियं जणणीए - पुत्त ! इमाओ समुन्नयराय कुलसंभवाओ सयलकलाकुसलाओ रूवलायन्नमणहरंगीओ जलहिवेलाओ व सकुलालंकरणाओ सुमुणिमालाओ इव मुत्ताहारपरिग्गहाओ मयगलावलीओ इव लीलालसगामिणीओ पीणघणथणविणमियमुट्ठिगेज्झमज्झाओ मणोणुकूलवत्तिणीओ सवंगसुंदरंगीओ पियदंसणापमुहाओ । अट्ठ पिययमाओ अपत्तकालेञ्चिय परिचइऊणमचंतमजुत्तं तुह तवोकम्ममारंभिउं, तम्हा एयाहिं सद्धिं ताव भुंजाहि माणुस्सर कामभोए, परिणयवओ य एयाहिं चेव समं पञ्चजं आयरेवासि ।
जमालिणा कहियं - अम्मो ! एए माणुस्सया कामभोगा उच्चारपासवणवंतपूयसुकसोणियसमुज्भवा मयकलेवरनिस्सरंत विस्सगंधा असुहउस्सा सुवेयजणगा वीभच्छा तुच्छकालिया बहुकिलेससज्झा य अबुहजणजणियचित्तपरितोसा साहुगरहणिज्जा अनंतचाउरंत संसारवद्धणा करयलकलियदहक व अमुच्चमाणा असंखतिक्खदुक्खाणुर्व
For Private & Personal Use Only
दीक्षायाम विलंब: मा नुष्यानित्यता विषयनिन्दा.
॥ २६३ ॥
nelibrary.org