________________
जमालेबोंघः मातुमूछो.
श्रीगणचंद 18| भयवं! तुमए जह मज्झ देसिओ मोक्खसोक्खदाणखमो । धम्मो तह नो केणवि अन्नेणं निउणमइणावि ? ॥१॥ महावीरच. मन्ने पुवभवेसुं बाढं समुवजियं मए पुन्नं । तेण जयनाह! तुमए सद्धिं मह सणं जायं ॥२॥ ८प्रस्तावः
ता जाव अम्मापियरो पुच्छामि ताव तुझ समीये सफलीकरेमि पवजापरिग्गहेग नियजीवियं, भयवयावि ॥२६॥ भणियं-बहुबिग्याई धम्कजाईमा पडिबंधं कुणासुत्ति, तओ जमाली कुमारो जयगुरुं वंदिऊण संदगारूढो गओ
६ सगिह, पत्थावेण य अम्मापिऊण पाए पणमिऊण भणिउमारद्धो-हंहो अम्मताया ! अज मए भयवओ महावीरस्स)
अंतिए धम्मो निसामिओ, सो य अमयंपिव अभिरुइओत्ति, अम्मापिऊहिं भणियं-धन्नो कयलक्षणो उवलद्धजम्मजीवियफलोऽसि तुमं, नहु अकयपुनाण कइयावि सवणगोयरसुवगच्छइ जिणिंदवयणं, जमालिणा संलत्तंअम्मताया! तदायन्नणाणंतरमेव संसारभउविग्गो भीओऽहं जम्मणमरणाणं ता इच्छामि तुब्भेहिं समणुण्णाओ समाणो समणभावं पडिबजिउं । इमं च अस्सुयपुवं निसामिऊण जमालिस्स जणणी तक्खणुप्पन्नसंताववसविस-13 प्पमाणसेयसलिला सोगभरवेविरंगी पयंडमायंगकराहयकुमुयं व मिलाणलायन्नं वयणमुवहंती तक्खणकिसीभूयवाहुवल्लरीगलंतकणयवलया धरणिवठ्ठपभट्टउत्तरिला विकिण्णकेसहत्था सिढिलसंधिबंधणा मुच्छावसनाचेयणा धसत्ति कोट्टिमतलंमि निवडिया, अह ससंभमपधाविएण परियणेण निम्मलसलिलसीयरसंवलिएण तालियंटपवणण आलासिया समाणी सुचिरं विलविऊग विमुकदीहनीसासा जमालिं भणिउं पवत्ता-अहो वच्छ ! अम्हाणं तुम
HESARGAM-09-Cीर
॥२६२॥
RRCRACAR
Jain Educat
onal
For Private Personal Use Only
V
inebraryong