________________
K
गणधरपदवी सूत्ररचना वाह्मणकुण्डे गमन.
श्रीगुणचंद लियमुवदंसयतो दुभिक्खमारिडमराई उत्सामितो ठाणठाणेसु समोसरणमहिमं पडिच्छमाणो परप्पवाए सुन्नीकुण
माणो निवाणमग्गं पयासयंतो विरइप्पयाणेण भवसत्तजणमणुगिण्हंतो पुरगामखेडकब्बडाइसु विहरमाणो कमेण ८प्रस्ताव:
18| संपत्तो पुवभणियं माहणकुंडग्गामं नयरं ।। ॥२५८॥ ६ तहिं च नयरादूरवतिमि नाणाविहतरुलयासंकुलंमि बहुसालयनामंमि चेइयंमि विरइयं परमविच्छित्तिसणाह
सुरोहिं समोसरणं, रयणपागारमंतरे पइद्वियं पुवाभिमुहं समणिपायपीढं सीहासणं, निसन्नो तत्थ जएक्कचूडामणी महावीरो, पायपीढपचासन्ने य निलीणो भयवं गोयमसामी, नियनियठाणेसु निविट्ठो देवनरतिरियनिवहो। | एत्थंतरे वित्थरिया माहणकुंडग्गामे नयरे पसिद्धी, जहा-बहुसालगचेइयंमि भयवं महावीरो समोसढोत्ति, एयं च निसामिऊण पुत्वभणिओ उसभदत्तमाहणो परमपमोयभरनिब्भरभरियमाणसो देवाणंदं माहणी भणिउमाढतो, जहा-तइलोकतिलयभूओ भूयत्थकहापरूवणसमत्थो । सुंदरि ! सिरिवीरजिणो सयमेव समोसढो बाहिं ॥१॥ निरुवमकल्लाणकलावकारणं तस्स दंसणंपि पिए! । किं पुण अभिगमवंदणपयसेवापमुहपडिवत्ती? ॥२॥ ता बच्चामो तइंसणेण कुणिमो सजीवियं सफलं । तीए वुत्तं पिययम ! किमजुत्तं? एह वच्चामो ॥३॥ . सा किर जहिवसंचिय गम्भाओ अवहडो जएकगुरू । तत्तो चिय अचत्थं समुबहित्था महासोगं ॥४॥ अह तदभुवगमं नाऊण उसभद्दत्तेण आहुया कोडुंबियपुरिसा, भणिया य-भो! सिग्यमेव वररयणमयकिंकिणी
B CA-SCRRCCRORESCRACK
31॥२५८॥
Jain Educat
i
onal
For Private & Personal use only
PMjainelibrary.org