SearchBrowseAboutContactDonate
Page Preview
Page 536
Loading...
Download File
Download File
Page Text
________________ K गणधरपदवी सूत्ररचना वाह्मणकुण्डे गमन. श्रीगुणचंद लियमुवदंसयतो दुभिक्खमारिडमराई उत्सामितो ठाणठाणेसु समोसरणमहिमं पडिच्छमाणो परप्पवाए सुन्नीकुण माणो निवाणमग्गं पयासयंतो विरइप्पयाणेण भवसत्तजणमणुगिण्हंतो पुरगामखेडकब्बडाइसु विहरमाणो कमेण ८प्रस्ताव: 18| संपत्तो पुवभणियं माहणकुंडग्गामं नयरं ।। ॥२५८॥ ६ तहिं च नयरादूरवतिमि नाणाविहतरुलयासंकुलंमि बहुसालयनामंमि चेइयंमि विरइयं परमविच्छित्तिसणाह सुरोहिं समोसरणं, रयणपागारमंतरे पइद्वियं पुवाभिमुहं समणिपायपीढं सीहासणं, निसन्नो तत्थ जएक्कचूडामणी महावीरो, पायपीढपचासन्ने य निलीणो भयवं गोयमसामी, नियनियठाणेसु निविट्ठो देवनरतिरियनिवहो। | एत्थंतरे वित्थरिया माहणकुंडग्गामे नयरे पसिद्धी, जहा-बहुसालगचेइयंमि भयवं महावीरो समोसढोत्ति, एयं च निसामिऊण पुत्वभणिओ उसभदत्तमाहणो परमपमोयभरनिब्भरभरियमाणसो देवाणंदं माहणी भणिउमाढतो, जहा-तइलोकतिलयभूओ भूयत्थकहापरूवणसमत्थो । सुंदरि ! सिरिवीरजिणो सयमेव समोसढो बाहिं ॥१॥ निरुवमकल्लाणकलावकारणं तस्स दंसणंपि पिए! । किं पुण अभिगमवंदणपयसेवापमुहपडिवत्ती? ॥२॥ ता बच्चामो तइंसणेण कुणिमो सजीवियं सफलं । तीए वुत्तं पिययम ! किमजुत्तं? एह वच्चामो ॥३॥ . सा किर जहिवसंचिय गम्भाओ अवहडो जएकगुरू । तत्तो चिय अचत्थं समुबहित्था महासोगं ॥४॥ अह तदभुवगमं नाऊण उसभद्दत्तेण आहुया कोडुंबियपुरिसा, भणिया य-भो! सिग्यमेव वररयणमयकिंकिणी B CA-SCRRCCRORESCRACK 31॥२५८॥ Jain Educat i onal For Private & Personal use only PMjainelibrary.org
SR No.600114
Book TitleMahavir Charitram
Original Sutra AuthorN/A
AuthorGunchandra
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1929
Total Pages704
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy