________________
जालमंडियमज्झभागेहिं कंचनत्थापग्गहिएहिं नीलुप्पलविरइयसेहरेहिं उल्लिहियसिंगेहिं लट्ठपुडसरीरेहिं पवरगो
जुवाणएहि संगयं संजत्तेह संदणं जेण गंतूण वंदामो जयगुरुं, जं सामी आणवेइत्ति भणिऊण निग्गया कुटुंबिया , ६. पुरिसा, पगुणीको रहवरो, समुवणीओ उसहदत्तस्स, तओ देवाणंदाए समेओ तमारुहिऊण पुरिसपरिवारपरिय-13 रिओ पयट्टो जिणाभिमुहं, पत्तो कमेण बहुसालयसमी, छत्ताइच्छत्तपमुहाइसयदंसणेण य रहाओ पचोरुहिऊण पंचविहेणं अभिगमेणं पविट्टो समोसरणे, तिपयाहिणादाणपुत्वयं च पणमिऊण जिणं पहिट्ठमणो निविट्ठो भूमिपट्टे ।। देवाणंदाऽवि भगवंतं पणमिऊण सविणयं उसहदत्तं माहणं पुरओ काऊण उद्धट्ठाणट्ठिया चेव सुस्सूसमाणी भालतलारोवियपाणिसंपुडा पजुवासिउमारद्धा, नवरं समयं चेव तीसे भयवं चक्खुगोयरमुवगओ तंसमयं चिय वियसियवयणकमला हरिसुप्फुल्ललोयणसंदमाणाणंदसलिला जलहरधारापहयकयंबकुसुमंपिव समूससियरोमकूया थणमुहनिस्सरंतखीरधारा य जायत्ति, तं च तहाविहं पेच्छिऊण समुप्पन्नसंसओ गोयमसामी जयगुरुं पणमिऊग | पुच्छिउं पवत्तो-भयवं! किं कारणं देवाणंदा अणिमिसाए दिठ्ठीए तुम्ह वयणं पेहमाणा नियसुयदंसणाणुरूवा
पेमपन्भारगब्भयमवत्थं पत्तत्ति ?, भगवया भणियं-भो गोयम ! देवाणंदा ममं जणणी, अहण्णं देवाणंदाए कुच्छिसं-| है भयो पुत्तो, जओ सुरभवचवणाओ आरम्भ वायासी दिणाई इमीए गर्भमि वुत्थो, अओ चिय पुत्वसिणेहाणुरागेण
एसा अमुणियपरमत्थावि एवंविहं संभममावन्ना।
४४ महा.
Jain Education
For Private & Personal Use Only
K
albrary.org