________________
भूओ जिणंतियं, ताहे सामी सीहासणाओ उद्वित्ता पडिपुण्णं मुढिं चुण्णाणं गिण्हइ, तयगंतरं गोयमसामिप्पमुहा । एक्कारसवि गणहरा ईसिओणया परिवाडीए ठायंति, निरुद्धेहिं तियसेहिं तूररवे जयगुरू गुणेहिं पजवेहि य मए तुह तित्थमणुण्णायंति भणमाणो पढमं चिय सहत्थेण गोयमसामिणो सीसदेसंमि चुण्णाणि पक्खिवइ, एवं चिय जहकमेण सेसगणहराणंपि, देवावि गयणयलमोगाढा आणंदवियसियच्छा गंधंधीकयमुद्धफुलंधुयमुहुलंबियमुहलं पुप्फवासं चुण्णवासं च निसिरंति, गणं पुण चिरजीवित्तिकलिऊण सुहम्मसामी पंचमगणहरं धुरे ठवेत्ताभयवं अणुजाणइ।
चंदणंपि अजाणं संजमुजोगघडणत्थं ठावेइ पवत्तिणीपए । एवं एक्कारसहिं गणहरोहिं अणेगेहिं साहहिं साहुणीहि | दय परियरिओ जंबुद्दीयोब दीवंतरेहिं सुमेरुव कुलाचलेहिं ससिव तारानिबहेहिं सामी सोहिउं पबत्तो । अवि य
एगागिणोवि भुवणेकबंधुणो को मिणेज माहप्पं ? । किं पुण गोयमपमुहेहिं गणहरेहिं परिगयस्स ॥ १॥ । | अह कइवय दिवसाई भवसत्तजणं पडिबोहिऊण तत्तो निक्खंतो जयगुरू । तो आगासगएणं लंबंतमोत्तियजाल-11 |बिराइएणं छत्तेणं आगासगयाइं कुमुयमयंकमऊहमणहराहिं चामराहिं गयणयलावलंबिणा समणिपायपीढेण सीहा|सणेणं रणज्झणिरकिंकिणीकुलकलकलमुहलेण अणेगकुडुभियाभिरामेण पुरोगामिणा महिंदज्झएण य विरायंतो । सायरं अणुगच्छंतीसु सुरासुरकोडीसु अणुकूलंतेसु वायंतेसु सुरहिसमीरणेसु भत्तीएव नमतेसु मग्गतरुवरेसु मुणियवियारेसु खलेसु व हेढओमुहं ठायंतेसु कंटगेसु मणोरमेसु सवेसु उउसु निययमाहप्पेण तिलोयरजसिरिं एगत्थ मि-11
-
JainEducat
i
onal
For Private Personel Use Only
Z
m
.jainelibrary.org