________________
श्रीगुणचंद महावीरच० ८प्रस्ताव:
॥२५७ ॥
ARRORIERRORA
इओ य-जा पुचभणिया दहिवाहणरायसुया चंदणाभिहाणा कन्नगा पढमसिस्सिणी भयवओ भविस्सइत्ति सकेण
प्रभासस्यसंगोवाविया आसि सा तकालं सयाणियरायमंदिरे निवसंती गयणंगणे अणवरयं सुरविमाणाइं इंताई गच्छंताणि य | बोधः स
र्वेषां दीक्षा पलोइऊण निच्छियजिणकेवलनाणसमुप्पाया पञ्चजागहणुकंखिरी अहासन्निहियदेवयाए करयलेण कलिऊण समो
चन्दनबासरणमुवणीया समाणी परमं पमोयसंभारमुव्वहंती तिपयाहिणादाणपुवगं वंदिऊण जिणमुवट्ठिया पवजागहणत्थं।
लादीनांच. | एत्थंतरे अन्नाओवि राईसरतलवरसेट्ठिसेणावइमंतिसामंतकनगाओ जिणवइवयणायनणजायभववेरग्गाओ सबवि-18 रइगहणत्थं तदंतियं पाउन्भूयाओ । तओ भगवया चंदणं पुरओ काऊण सहत्थेण दिक्खियाओ, पबज्जासमुजमऽसमत्था य बहवे जणा ठाविया सावयधम्मे, एवं एत्थ समोसरणे जाओ भगवओ चउविहो संघो ॥ जायंमि य| गुणरयणरयणागरंमि संघे भगवया इंदभूइपमुद्दाणं पहासपज्जवसाणाणं एकारसण्हषि तेर्सि सयलभुवणगयत्थसत्थसंगहधम्मयाई 'उप्पन्नेइ वा विगएइ वा धुवेइ बत्ति कहियाई तिन्नि पयाई, तेहि य पुत्वभवभत्थसमत्थपरमत्थसत्थवित्थारवियक्खणत्तणेण तक्कालुप्पन्नपन्नाइसयमुबह तहिं तयणुसारेण विरइबाई दुवालस अंगाई, तहा विरयमाणाणं च सत्तण्हं गणहराणं जायाओ विभिन्नाओ वायणाओ, मेअजपभासाणं अयलभाइअकंपियाण य परोप्परं , समाओ चेव, एवं च निवत्तिए सुत्तविरयणे इंदभूइपमुहाणं गणहरपयंमि ठावणनिमित्तमुवट्ठिए सयमेव भुवणवंधवे अवसरंति कलिऊण पवरगंधवंधुरवासुम्मिस्सचुण्णभरियं रयणस्थालं गहिऊण सुरनियरपरियरिओ सुरिंदो पाउ.
SONSTRACCORDC-SCREAM
Jain Education
a
l
For Private Personel Use Only
ainelibrary.org