________________
अह दससुवि तेसु पवजं पडिवन्नेसु पभासो सकोऊहलं तिहिं सएहिं खंडियाणं परिवुडो दूरमुक्कपंडिच्चाभिमाणो! पंजलिउडो भुवणच्छेरयकारयविचित्तातिसयसमेयं सामि दद्दूण हरिसुप्फुल्ललोयणो संसयं पुच्छिउकामोऽवि संखो-181 मेण वोत्तुमपारयंतो भणिओ पारगएण-अहो पहास! निवाणमत्थि नत्थिति संदेहदोलमालंबेसि तुमं, नणु उज्झसु सवहा एयं, जओ अइसयनाणिपच्चक्खत्तणेण सयलकम्मकलंकपमुक्कजीवावत्थाणहाणं निवाणं चउग्गइयसंसारावासविलक्खणरूवं निरुवचरियं अत्थि, सुद्धपयकि(बच्चत्तणाओ जीवोच, तं च वुहेहिं सद्दहियई, जं पुण अविजमाणं तं सुद्धपयवचंपि न होइ, जहा आगासकुसुमंति भणिए पणसंसओ जयगुरुं पणमिऊण सपरिवारो पभासोऽवि समणो जाओत्ति ११॥ एवं च
वोच्छिन्नपेम्मवंचणा पणटुकम्मसंधणा, विसिट्ठजाइसंभवा पसिद्धगोत्तउब्भवा । पहाणरूवसालिणो विसुद्धकित्तिधारिणो, अचिन्तसत्तिसंजुया असेससत्यपारया ॥१॥ पयंडकामखंडणा पहीणदोसभंडणा, सुरासुरिंदवंदिया समग्गलद्धिनंदिया।
जिणिदधम्मसंगया विमुक्कसवसंगया, गुणावलीहिं सोहिया न कामिणीहि मोहिया ॥२॥ इय इंदभूइपमुहा मुणिणो एक्कारसावि तघेलं । दिसिदंतिणोध रेहंति सिस्सकरिकलहपरियरिया ॥३॥ किं वा वन्निजइ तेसि जेसि सयमेव भुवणनाहस्स । कप्पतरुकिसलयसमो हत्थो सीसंमि संठाइ ॥४॥
JainEduci
h
athi
For Private
Personal Use Only
A
w.jainelibrary.org