________________
Jain Educatio
मोखो पुण निम्मलनाणचरणसद्वाणपरमहेऊहिं । कम्माण जो विओगो सो नेओ सिवसुहष्फलओ ॥ ३ ॥ कहमणाइनियकम्मजोग्गओ तेसि होज उ पित्तं । भण्णइ जह जलणेणं कंचणउवा अन्नोऽनं ॥ ४ ॥ एवं जिम्मा चिट्ठिनाणाइकारणेहिंतो । होइ विवेगो तत्तो मोक्खो सिद्धो सयं चैव ॥ ५ ॥ एवं च पलीगंमि संसयतमंमि नमिऊण जयगुरुणो चलगुप्पलं अद्भुदुसिस्ससय परिवारो मंडिओ अणगारमग्गमलग्गोत्ति ६ ॥ अह मोरिओऽवि अप्पडिममाहप्पं सामिं नाऊण समागओ समोसरणं, भणिओ य भगवया-भद्द ! तुमं देवाभावविसयं संदेहमुवहसि, तं च इयाणिं परिचयसु, जओ पञ्चक्षदिस्समाणंनि अत्यंमि किं अणुमाणखेउणाहिं ?, एए देवा विमलमणिकुंडलपहापडलपल वियगंडलेहा नियंसियदिषंपुया सरीरकंतिसमुज्जोइयदिसिनिवहा महासोक्खा अपरिभूयसासणा मुणिणोच नभोगमणा इह चेव संपयं वहू॑ति, अओ अणुचिया एयाण विसए अभावकपणा, जं च सेसकालं न दीसंति तत्थ लोयगंधस्स अचंतम भत्तणओ पेच्छयणावलोयणाइसु य निचमक्खितचित्तत्तणेण न कहंपि आगंतुमुच्छहंति, जिणमज्जणाइसु पुणो भत्तिभरायडिया आगच्छति य । एवं सुणिए वत्थुतत्ते मोरिएण अडसिस्ससय परियररएण अच्भुवगया भावसारं जिणपचजत्ति ७ ॥ अह अकंपिओऽवि कोऊहलाउलियचित्तो संसयमवणे कामी संपत्ती भयवओ समीवं, सागयभणणपुत्रयं च संभासिओ जयगुरुणा - अहो अकंपिय ! तुमं एवं मन्नेसि, जहा - देवा चंदसूरतारयपमुहा ताब पंचक्खदंसणेण नज्जंति, नारया पुण सुमिणेऽवि अदिस्समाणा नूणं न
tional
For Private & Personal Use Only
jainelibrary.org