________________
श्रीगुणचंद महावीरच ० ८ प्रस्तावः
॥ २५५ ॥
Jain Education
तीरंति ?, जं च वेए भणियं - 'सुविणोवमा सबै भावा' इच्चाइ, तंपि खणविलाससीलयं सवभावाणं पडुच, न उण सबहा भूयाभावसाहगत्तणेणंति बुत्ते वियत्तो संसाराणुबंधेण समं चइऊण कुविगप्पं पंचहिं छत्तसएहिं अणुगम्ममाणो पवन्नो संजमुजोयं ४ ॥ तंमि य पवज्रं पवन्ने सुहम्मो नाम अज्झायगो विरुद्धवेयपयनिबंधणं संसयं पुच्छिउकामो संपत्तो जिणंतियं, सो य भयवंतं सिंहासणगयं पुचपत्रयसिंगाधिरूढं दिवावरं व पलोहऊग परमं पमोयप भारमणुभवंतो संलत्तो जिणेण - अहो सुहम्म ! तुमं इमं संसयं वहसि - जो इह भवे पुरिसो पसू वा सो परभवेऽवि पुरिसत्तं पसुत्तं वा लहइ, इमं च न जुत्तं, जओ जो इह जम्मे सभावेण मद्दवजवाइगुणजुओ मणूसो सो मणुयाउयं कम्मं वंधिऊण भवंतरे पुरिसत्तणं पाउणइ, पसूवि मायाइदोसजुत्तो पुगोऽवि पसुत्तणं पडिवजह, न उण निच्छरण, | जेण कम्मसचपेक्खा जीवाण गईरागइत्ति, न य कारणाणुरूवं कजंति सवत्थ वित्थारिडं पारयह, विलक्खणरूवाओ | सिंगाइकारणाओऽवि सराईणमुप्पत्तिदंसणाओ, एवं च निसामिऊण वोच्छिन्नसंसओ पंचसयविणेयपरिवुडो सुहम्मो भयवओ सिस्सो जाओत्ति ५॥ अह तंभि पचइए मंडियनामो अज्झायगो पुचकमेण पत्तो सनोसरणं, वागरिओ य भगवया - हंत बंधमोक्खविसयं संदेहं तुमं कुणसि, नणु न जुत्तमेयं, जओ बंधमोकखा सुपसिद्धा चैव । कहं ? -
1
मिच्छत्तपमायकसायदुटु जोगाइकारणेहिं दढं । जीवस्स कम्मबंधी जायइ अइभीसणो तत्तो ॥ १ ॥ अणुहवइ रज्जनकुब सघया नरयतिरियठाणेसु । किञ्चिसदेवनरेसु य दुक्खाई परमतिक्खाई ॥
२ ॥
For Private & Personal Use Only
तृतीयचतुपंचमगणधराणां.
।। २५५ ।।
Finelibrary.org