________________
15 मुणीहिं तद्देसे वसियचं, गिहवई य मंडलेसरो, सोऽवि समंडलनायगत्तणेण अणुण्णवणजोग्गो, तदणुमए चेव ठाइयवं,
सागारिओ पुण सेजायरो, सेजा य सनिमित्तकयतहाविहगेहसालापमुहो भवणविसेसो, तहाणेण तरइ संसारसायरंति ६ है सेजातरो गुणनिष्फन्ननामो। कहं पुण सेजाए तरइत्ति ?, भन्नइ
तत्य ठिया मुणिवसहा सज्झायज्झाणझोसियसरीरा । जं धम्मदेसणाईहिं भवलोयं उवयरंति ॥ ११३ ।। जं या अपुवसत्थं पढंति तह संजमे पयर्टेति । छछुट्टमाइयतवो दुक्करमवि जं पवजंति ॥ ११४ ॥ अन्नत्तोऽविहु जं वत्थपत्तभत्ताइणा न सीयंति । परमत्थेणं सवत्थ तत्थ सेज्जा भवे हेऊ ॥११५॥ इय-सेजादाणेण महल्लदुक्खकल्लोलसंकुलमगाहं । संसारसायरं गोपयं व दाया लहुँ तरह ॥ ११६ ॥ इहरा सेजाऽभावे न जीवरक्खावि निवहइ सम्मं । किं पुण समग्गसद्धम्मपालणं होज निविग्धं ? ॥११७॥
साहम्मियावग्गहो पुण सिद्धंतपसिद्धनाएण परोप्परं समणाण एगखेत्ते निवसिउकामाणमवगंतवो । एवं च पंचविहावग्गहपरूवणमायन्निऊण पंचंगपणिवायपुरस्सरं सको भणिउमाढत्तो-भयवं ! जे इमे अज्जप्पभिई दाहि-13
गखेते समणा निग्गंथा विहरंति एएसि णं अहं ओग्गहमणुजाणामि, भगवया भणियं-जुत्तमेयं, एयं च आयन्निऊण 8 है भरहोऽवि जायपरितोसो भणइ-भयवं ! अहंपि भारहे वासे साहुणो विहरमाणे अणुमण्णेत्ति। तंपि तहाऽऽनीयमसणं
Jain Education
REpnal
For Private & Personal Use Only
Ranelibrary.org