________________
श्रीमहा० अणुवयगुणवयसिक्खावयगुणसंगयाणं सावगाणं सक्कवयणाओ भरहेण दावियं, तहा एवंपि निजरा होउत्ति मण्णमा-11
अवग्रहा चरित्रे ण सावगाणं पइदिणं भोयणदाणं कयं, भयवंपि अन्नत्य विहरिओ।
नुज्ञा २ प्रस्ताव:
शलाका है तेऽवि सावगा परिचत्तासेसघरवावारा भरहपणीयजिणथुइगम्भे वेदे परावत्तयंता छठे मासे परिणाणनिमित्तं का
प्रश्न ॥१७॥ गिणीरयणेण उत्तरासंगनाएण आलिहियतिरेहा निरवजवित्तीए कालं गति । अन्नया य भयवं पडिवोहिऊण तेसु तेसु
ठाणेसु भव्वजणं पुणरवि अट्ठावयमागओ, देवेहि कयं विसालसालत्तयविहारं छत्ताइच्छत्तरमणिजं आजाणुमत्तभूमि-18 निहित्तरंटतभमरं पंचप्पयारपुप्फपुंजोवयारं गयणंगणोयरंततियसविमाणमालासहस्साभिरामं मंदमंदमुद्धयवेजयंतीसयसोहियं पवरमणिमयमहप्पमाणासोगतरुविराइयं पंचवन्नरयणविणिम्मियसिंघासणं समवसरणं, तत्थ य निसन्त्री तइलोकपियामहो भयवं पढमजिणो, निविट्ठा कमेण गणहरपमुहा साहुवग्गा, आसीणा अणेगसुरकोडिपरिवुडा बत्तीसपि सुरिंदा, विण्णायजिणागमवृत्तंतो समागओ सबविभूईए भरहो, परमभत्तीए पणमिय भयवं आसीणो उचियभूमिभाए। । अह सो तहाविहं भवणच्छरियं नीसेसतिहुयणसिरिविरइयंपिव सबभुदयगेहंपि व समवसरणसोहं भगवओ 18 परमिस्सरियं च पासिऊण हरिसुप्फुल्ललोयणो पुच्छिउमेवं पवत्तो-ताय ! जारिसा तुम्हे भवणगुरुणो एवंविहपूयाप
यरिसपत्ता किमेत्थ भरहे अण्णेऽवि एरिसा भविस्संतिन वा?, भगवया भणियं-भविस्संति, भरहेण भणियं-केरिसा?,
॥१७॥
Jain Educa
t ional
For Private & Personel Use Only
Whainelibrary.org