________________
श्रीमहा०
चरित्रे २प्रस्ताव:
पृच्छा .
- अह अन्नया कयाई भयवं गामागरेसु विहरिऊण अट्ठावयंमि समोसरिओ, भरहचक्कवट्टीवि भाउणो पचइए इन्द्रकृता निसामिऊण संजायतिव्वसोगो जइ पुण भोगे दिज्जमाणे अजवि गेण्हंतित्ति संचिंतिऊण भगवंतं उसमसामि सवि- अवग्रह णयं वंदिऊण भाउगे भोगेहिं निमंतेइ, इहलोइयसुहनिरवेक्खेहि भणिओ तेहिं___ भो महायस!-सयमेव परिचत्ते दुहनिवहुप्पत्तिकारणुभूए । उरनिहयसल्लतुले कहमिव भोगे अणुसरामो? १११
अच्छंतु पेम्मनिब्भरतरुणीसंबंधबंधुरा भोगा । तसिं न संकहंपिवि सोउं संपइ समीहामो ॥ ११२ ॥
एवं भोगेसु पडिसिद्धेसु भरहो परिचत्तसंगाण एएसि आहारदाणेणावि ताव धम्ममायरामित्ति विकप्पिऊण | पवरलक्खणभोयणभरिएहिं पंचहिं सगडसएहिं असणदाणत्थमुवडिओ, पुणरवि निवारिओ तेहिं-अहो महायस ! न कप्पइ आहाकम्मं आहडं च असणपाणं परिभोत्तुं मुणीणं, तओ गिहनिमित्तसंसिद्धभोयणेण निमंतेइ, सोऽवि रायपिंडो न कप्पइत्तिकाऊण निसिद्धो साहूहि, हा सधपगारेहिं परिचत्तो अहमियाणि एएहिंति दढं चित्तसंतावमुक्गओ भरहचकवट्टी, तं च सोगविहुरं नाऊण वियाणमाणेणावि सक्केण तस्स परितोसनिमित्तं पुच्छिओ भयवं सप्पभेयमोग्गह, पुढेण य भगवया भणियं-सुरिंद ! पंचविहो उग्गहो, तंजहा-देविंदोग्गहो रायावरगहो गिहिवइअ-18॥१६॥
वग्गहो सागारियावग्गहो साहम्मियावग्गहो, तत्थ देविंदावग्गहो जहा किर जंबुद्दीवदाहिणखेत्ताहिबई तुमं, अहो सक! PIतुहाणुजाणावणेण कप्पइ समणाण तहिं विहरित्तए, राया पुण छक्खंडभरहाहिबई जहा संपयं भरहो, तस्साणुण्णाए|
Jain Educat
onal
For Private Personel Use Only
PNMainelibrary.org