________________
SUCHARASS
‘इय जइधम्मे सबो कायब्वविही निवेइओ तुम्ह । अक्खंडं सिवसोक्खं जइ वंछह ता तयं कुणह ॥ ११०॥
एवमायन्निऊण जणो पहिमणो भणिउमाढत्तो-भयवं! जइ एवंविहो चरणधम्मो ता कीस तुम्हे छत्तप्पमुहमुवगरणं गिण्हह ? सिरलोयाइयं च न सम्ममायरहत्ति, मिरिइणा भणियं-भो भो महाणुभावा! मा एवमासंकह, जहा एसो अण्णहा भासइ अण्णहा करेइत्ति, अहं हि संसाराणुसारिबुद्धी पराजिओ मोहमहामलेणं पडिक्खलिओ उस्सिखलकसायखलेहिं मुसियपसमधणो दुइंतिंदियचोरोहिं सायरमवलोइओ दुग्गइदुक्खरक्खसीए, ता मम | दोसगुणविभावणं उज्झिऊणं नीओवणीयं पिव महामणिं खचरसमप्पियं पिव परमविजं मायंगदेसियं पिव समीहियपुरपंथाणं रोगविहुरवेजोवइ8 व परमोसहं अंगीकरेह सबहा तुम्हे मुणिधम्मति ।
__ एवमाइनिऊण संजायभववरग्गा निउणबुद्धिपरिभावियपरमत्था तणं व परिचत्तपुत्तकलत्तमित्तवित्ता जिण-10 धम्मनिवेसियथिरचित्ता समणदिक्खागहणत्थं पाउब्भवंति अणेगउग्गभोगराइण्णपमुहा जणा, मिरिईऽवि ते सिस्सभावेणोवठिए णाऊण भगवओ भुवणपईवस्स संसारतरुगहणदहणदावानलस्स अट्ठप्पयारपवरपाडिहेरपयडप्प-18 भावस्स उसभसामिणो समप्पेइ । एवं च पइदिणं सद्धम्मदेसणाए पडिवोहेमाणो नियदुचरिअं निरंतरं निंदमाणो है
सुस्समणपक्खवायं वहमाणो सुत्तत्थाई मणे परिभावमाणो सुहसीलयाए सवुद्धिपरिकप्पियपरिवायगवेसं धरेमाणो 8|गामागराईसु सामिणा सद्धिं विहरमाणो कालं गमेइत्ति ।
CASCA
Join Educ
a
tional
For Private Personel Use Only
Www.jainelibrary.org