________________
श्रीगुणचंद महावीरच ० ८ प्रस्तावः
॥ २५२ ॥
Jain Education
लणो दुरियगिरिदलणो जयगुरुपुचदुवारेण पविट्ठो समोसरणभूमिं तओ सीहासणं पयाहिणीकाऊण ममावि पूयणिजं तित्यंति दंसंतो कयकिञ्चोऽवि नमो तित्थस्सति भणन्तो निसण्णो पुवाभिमुद्दो सीहासणे, तयणंतरं च सेसतिदिसि सिंहासणेसु सुरेहिं रइयाइं जिणपडिरुवाई, ताणिऽवि भगवओ माहप्पेण तयणुरूवाइं चेव सोहिउं पवत्ताई, अह एगरुवोऽवि सयलजंतुसंताणनित्थारणत्थं व चउरुवधरो जाओ जयगुरू, तयणंतरं च सयलतरणिमंडलसारपरमाणुनियरविणिम्मियं व सरीरपरिकखेवमणहरं समुग्गयं भामंडलं, ठिया य भगवओ उभयपासेसु पंचवण्णरयणविणि|म्मियदंडुभडाओ तुसारगोखीरधाराओघ गोराओ चामराओ करकमलेण कलिऊण दाहिणुत्तरभवणवइणो चमरब - लिनामाणो असुराहिवा, अह
गायंति के विनति केऽवि फोडिंति केऽवि तिवईपि । पकरेंति संथवं केऽवि भयवओ भत्तिए तियसा ॥ १ ॥ मे ंति सुरहिमंदारकुसुममयरंदबिंदुसंवलियं । जिणपय पुरओ के विहु पंचविहं जलरुहसमूहं ॥ २ ॥ भवव वाण मंतर जो इसके माणिएहिं देवेहिं । पूरिज्जइ नहविवरं विमाणमालासहस्सेहिं ॥ ३ ॥ पंचप्पयार मणि हयण घडियसुंदरविमाण पडिहत्यं । उच्चहइ गयणविवरं पष्फुलियकमलसंडसिरिं ॥ ४ ॥ हरिहरिण सप्पसिनिउलस सगमज्जारमूसगाईया । अन्नोऽन्नमुक्कवेरा ओसरणमहिं समल्लीणा ॥ ५ ॥ बहुभव परंपरसमुवज्जियकम्मसत्तुभी याणं । ओसरणं सरणंपिव रेहइ नीसेससत्ताणं ॥ ६ ॥
For Private & Personal Use Only
-
समवसर णरचना.
॥ २५२ ॥
ainelibrary.org