________________
R
OCRECRUGAURUSAGASCIECA
& एत्यंतरे तिपयाहिणीकाऊण नमंतसिरिमउडमाणिक्ककिरणविच्छुरियपायपीढा सुरासुरिंदा पणमिऊण जिणं नियनियठाणेसु निसन्ना, अह सहस्सनयणेण निसिद्धमि कोलाहले निम्मलदसणमऊहजालपक्खालियाए इव निम्मलाए एगाएवि अणेगजणसंसयवुच्छेयसमत्थाए सुरनरसवरतिरियसाहारणाए सजलजलहरनिग्योसगंभीराए आजोअणमित्तखेतपडिप्फलणपच्चलाए अमयवुट्टीए इव निबवियअसेसभवसत्तसंतावाए वाणीए पवत्तो जिणनाहो धम्मदेसणं काउं। कहं ?जह पाणवहाइसमुत्थपावनिवहेण भारिया जीवा । अयगोलगट भवसायरंमि मजंति वेगेण ॥ १॥ जह नाणदंसणचरित्तसेवणाहिं लहुं विसुझंति । पावंति य सोक्खपरंपराउ सग्गापवग्गेसु ॥२॥ जह मिच्छत्तच्छाइयविवेयनयणा मुणंति न कयावि । नीसेसदोसरहियं देवं सुगुरुं च धम्मपरं (यं) ॥ ३॥ जह गिहकज्जासत्ता अवितत्ता कामभोगसोक्खहिं । मणुअत्तं लद्धपि हु मुद्धा थोवेण हारंति ॥ ४ ॥ जह तप्पमायपरयाए भूरिसो ताणसरणपरिहीणा । पावंति दहणभेयणपमुहाई दुहाई नरएसु ॥५॥ जह पंचमहत्वयकवयगूढदेहा दलंति लीलाए । अम्भितरारिवग्गं अजेयममरासुरेहिपि ॥ ६ ॥ जह सत्तुमित्तमणिलेट्टसोक्खदुक्खेसु तुलचित्ताण । अमराहिंतोऽवि सुहं पाउन्भूएइ बहुययरं ॥७॥ तह जयगुरुणा नरतिरियदेवजणसंकुलाए परिसाए । हरिसभरनिन्भराए धम्मो सिट्ठो जयवरिट्ठो ॥ ८॥
४३ महा.
Join Educatio
n
al
For Private Personel Use Only
linelibrary.org