________________
रित्ति पूइओ वत्थकणगाइदाणेण विज्जो सिद्धत्थेण । एवं ते दोन्निऽवि आसयविसुद्धीए तिमवि वेयणं भयवओ उदीरयंता सुरलोयलच्छिभायणं जाया । गोवालो पुण अइकिलिङयाए सत्तमनरयपुढविं दुहनिवहभायणं पत्तो । तं च उज्जाणं महाभेरवंति पसिद्धिं गयं, देवउलं च तत्थ लोगेण कयं ।
एवंविहायाणं हवंति जयभायणं जिनिंदावि । ता धोवायंकेऽविहु कीस जणो वह संतावं ? ॥ १ ॥
as ratify कयदुकयस्स एवंविहो दुहविवागो । ता असमंजसकिचेसुं पइदिणं कह जणो रमइ १ ॥ २ ॥ अतुलिय कलिए वि जिणेण तिवावयं सहतेण । सहणे चिय कम्मविणिज्जरत्ति पडिवज्जइ जणेण ॥ ३ ॥ एवं च भगवओ वद्धमाणसामिस्स परीसहाणं जहन्नगाणं मज्झे उवरि कडपूयणासीयं मज्झिमगाण य कालचक्कं उक्कोसगाण य इमं चैव समुद्धरणंति । एवं गोवालेण मूलाओ आरद्धा उवसग्गा गोत्रालेण चैव निट्ठियत्ति । एवं ता उवसग्गाण संकलणा भणिया ।
इयाणिं सयपि तवोविहाणं जं जहा भगवया समायरियं तं तहा संकलिऊण भणिजइ
नव किर चाउमा छक्कर दोमासीए उवासी य । बारस य मासियाई बावन्तरि अद्धमासाई ॥ १ ॥ एवं किर छम्मासं दो किर तेमासिए उवासी य । अड्डाइजा य दुवे दो चैव दिवमासाई ॥ २ ॥ भदं च महाभहं पडिमं तत्तो य सवओभदं । दो चत्तारि दसेव य दिवसे ठासीय अणुवद्धं ॥
३ ॥
Jain Educate mational
For Private & Personal Use Only
jainelibrary.org