________________
श्रीगुणचंद इय सब्भावुब्भडवयणसवणपरिवद्धमाणपरितोसो। सामिचिकिच्छाकरणमि उजुओ भणइ सो विजो॥ ८॥ | सिद्धार्थमहावीरच०
| सिद्धत्य ! अलमत्थ पत्थणाए, तहा करेमि जहा लहुं अवहरामि भयवओ सल्लं, केवलं निप्पडिकम्मो एस नाभि- खरकाभ्यां ७प्रस्ताव लसइ चिगिच्छं न बहु मन्नइ सरीरसकारं नाभिनंदइ ओसहाइविहाणं, एवं च ठिए कहं कायवो सल्लसमुद्धरणोव
शल्य॥२४९॥ कमो?, सिद्धत्थेण भणियं-पजत्तं वाउलत्तणेणं, जहा तुमं भणिहिसि तहा करिस्सामित्ति अन्नोऽनं जंपिराणं
| कर्षणं. निग्गओ भुवणगुरू, ठिओ बाहिरुज्जाणे, सिद्धत्थेणावि नियपुरिसेहिंतो सवत्थवि अन्नेसाविओ सामी, दिट्ठो य | गामबाहिरुज्जाणे, तओ विजेण समेओ तदुवदिदिवोसहसामग्गिसणाहो तत्थेव गओ सिद्धत्थो, तयणंतरं च वेजेण |
तेल्लदोणीए निवेसाविओ सामी, पच्छा कयकरणेहिं चउविहविस्सामणावियक्खणेहिं पुरिसेहिं महाविओ, तओ सिढि|लीभूएसु संधिबंधणेसु बाढं नितिऊण संडासएण अइच्छेययाए लहुमाकड्ढिउमारद्धो कनेहितो सरुहिरं सल्लजुयलं, | अह नीहरिजमाणे सल्ले सा कावि वेयणा जाया। जीए मंदरधीरोऽवि कंपिओ झत्ति जयनाहो ॥१॥ मुक्को य घोरघणघोसविन्भमो जिणवरेण आरावो । लिसाहय(सुर)गिरिसिंगदलणजाओव अइभीमो ॥२॥ जिणमाहप्पेण परं तडत्ति फुट्टा समंतओ न मही । अन्नह चलणंगुलिचालियाचले केत्तियं एवं ?, ॥३॥ ६. एवमुप्पाडियंमि सल्ले संरोहणोसहीरसनिसेगपक्खेवेण पगुणीकयंमि सवणजुयले सविणयं वंदिऊण य जयनाहं ॥ २४९॥
वेजवणिणो परमसंतोसमुबहता सग्गापवग्गसोक्खसिरिं भमरिंवं करकमलनिलीणं मन्नंता गया सगिहं । परमोवगा
ECORRESS RECRUCISHERSALMALSSES
।
Jain Educati
o nal
For Private & Personel Use Only
odainelibrary.org