________________
पमिलाणलायन्नत्तणेण मुणिजइ ससलंब, इमं च निसुणिऊण असमजिणपक्खवायकलिएण ससंभमं भणियं सिद्धहत्येण-भो विज्ज ! जइ एवं ता निउणं निरूवेहि, कहिं ससल्लो एस जयगुरू?, एवं वुत्ते वेजेण अइसुप्पणिहिएण|
सणियं सणियं पलोयमाणेण जिणतणुं दिढ कन्नविवरंतरनिहित्तं काससलियाजुयलं, दंसियं च सिद्धवणिणो, तं च 5 तारिसमवलोइऊण जंपियं सिद्धत्थेण-अहो कस्सइ पावकारिणो अचंतनिकरुणं विलसियं, जं एवंविहं कम्ममायरंतेण न गणिओ दोग्गइनिवडणतिक्खासंखदुक्खागमो न पहियं आकालियमजसं न चिंतियं धम्मविरुद्धं, अहवा किमेएण दुट्ठचेट्ठियविकत्थणेण ?, भो वेज्ज ! साहेसु को संपयं उवाओ जेण एवं सल्लमवणिज्जइ ? । अन्नं चसलेण जएकपहुस्स कन्नविवरंतरं उवगएण । अणवरयं मह हिययं भिजइ एत्तो महाभाग! ॥१॥ अलियं उल्लवइ जणो जस्स वणो वेयणा हवइ तस्स । जं सामिणा ससल्लेण दुक्खिओऽहं दढं जाओ ॥२॥ परमत्येण इमो चिय जीयं माया पिया य सयणो य । नाहो सरणं ताणं ता एत्तो किं परं परमं? ॥३॥ इय एयस्स निमित्ते धणं च धन्नं च दवनिचयं च । मम जीवियंपि चइऊण कुणसु भो सल्लउद्धरणं ॥ ४ ॥ उद्धरिए एयंमि तु तुमए भवभीमकूवगाहिंतो । उद्धरिओ परमत्थेण विज! निस्संसयं अप्पा ॥ ५॥ नीसेसगुणनिहाणे इमंमि उव जिऊण नियविजं । आसंसारं सुंदर! आतीसाभायणं होसु ॥६॥ इयरंमिवि उवयारो कीरंतो जणइ निम्मलं कित्तिं । किं पुण तइलोक्कदिवायरंमि सिरिवीयरागमि ? ॥ ७ ॥
Join Educa
t
ional
For Private & Personal Use Only
A
M
.jainelibrary.org