________________
श्रीगुणचंद महावीरच० ७प्रस्तावः
खातिदत्तप्रश्नाः क
शलाको| पसर्ग
॥२४८॥
दुभवतत्ततउयरसाउरियसवणवे यणाभिहयसेज्जावालपचइयं समुदिन्नं अचंतमसुहं भगवओ वेयणीयं कम्म, सं सेजावालजीवो तत्थेव गामे गोवत्तगेण वट्टमाणो वसहे भगवओ उस्तग्गढियस्स समीवे मोत्तूण गोदोहणाइकजे पविट्ठो गाममज्झे, ते य वसहा निरंकुसं संचरमाणा पविट्ठा अडविमि, इओ य खणंतरेण समागओ गोवो, समाउलहियओ गोणे अपेच्छमाणो पुच्छइ-भो भो देवजग! मम संतिया एवंविहरूवा गोणगा तुमए दिद्वपुवा न वत्ति, पुणो पुणो सबायरेण वि भणिजमाणेणावि जाहे जयगुरुणा न किंपिजंपियं ताहे पलवकालानलवियंभमाणकोवदसणदट्टोहउडेण भणियमणेण-यो मम सबायरेण समुल्लवितस्स पत्थरघडियहिययस्स व तुज्झन मणागपि पडिवयणदाणमेत्तेऽवि अणुरोहो समुप्पण्णो, अह बहिरोत्ति न निसामेसि मे वयणं, एवं ता किं निरत्थएण तुह कन्नछिडुबहणेणंति भणिऊण अइकूरज्झवसाणसंगएण खित्ताओ सामिणो वामेयरसवणविवरेसु काससलागाओ, पत्थरेण दढं ताव समाहयाओजाब परोप्परं मिलियाओ, ताहेमा कोइ उक्खणिहित्ति पचंतभागे मोडिऊण अवतो गोवाहमो. सामीविपण?मायामिच्छत्ताइसल्लोऽवि सवणविवरंतरुच्छूढगाढसल्लो अचंतधिईवलिओऽवि दूसहवेयणावसकिसीभूयसरीरो मणागंपि धम्मज्झाणाओ अविचलियमाणसो तत्तो निक्खमिऊण गओ मज्झिमपावासन्निसं, तत्य य पारणगदि- यहे पविट्टो सिद्धत्थवणियस्स गेहं, तओ तेण हरिसुच्छलंतपुलयजालेण वंदिऊण पडिलाभिओ भयवं, एत्थावसरंमि य तह चेव पुवागएण जिणं दहण भणिय खरगाभिहाणेण वेजणे-अहो भयवओ सवलक्खणसंपुन्नं सरीरं, केवलं
55509-05-RE-5945
॥२४८॥
%-55-
Jain Educati
o
nal
For Private Personel Use Only
Mainelibrary.org