________________
श्रीगुणचंद महावीरच. ७प्रस्तावः
धनावहाय वसुधाराधनदानं चन्दना मनोरथाः धाहिलवधव,
॥२४७॥
भगवइ पुरंदरदिसे ! जणिहिसि तं वासरं तुमं कइया ? । जत्थ सहत्थेण जिणो उत्तारेही भवाओ ममं ॥१॥ कइया ससुरासुरजीवलोयमज्झट्ठियस्स जयगुरुणो । वयणामयं पिबिस्सामि सवणपुडएहिं अविरामं ॥२॥ कइया निस्सेयससोक्खमूलहेऊ खणो भविस्सइ सो । देहमिवि निरवेक्खा निस्संगा जत्थ विहरिस्सं ॥ ३॥ कइया उग्गमउप्पायणेसणादोसलेसपरिहीणं । पिंडं अन्नेसंती भमिहं उच्चावयगिहेसु ॥ ४ ॥ इय पवरमणोरहकप्पणाहिं तीसे दिणाई वोलिंति । भावेण सबविरई फासंतीए ससत्तीए ॥५॥ मूलावि सेट्ठिणी मुणियवित्तंतेण बहुप्पयारेहिं निंदिया नयरीजणेण ।
जयगुरूवि पुरागराइसु परिब्भमंतो गओ सुमंगलाभिहाणगामे, तत्थ सणंकुमारसुरिंदो भत्तीए तिपयाहिणीकाऊण भगवंतं वंदइ पियं च पुच्छइ, अह खणमेकं पजवासिऊण सट्टाणे पडिनियत्ते सुरिंदे सामी सुछेत्तसंनिवसंमि वचइ । तत्वोवि माहिंदकप्पाहिवइणा हरिसुक्करिसेणं बंदिओ समाणो विनिक्खमिऊण पालयं नाम गामं पढिओ, तहिं च धाहिलो नाम वाणिओ देसजताए पयट्टो सामि संमुहर्मितं दट्टण अमंगलंतिकाऊण रोसवसायंबिरच्छो नीलपहापडलपल्लवियगयणमंडलं करवालमायड्डिऊणं एयस्स चेव समणगस्स मत्थए अवसउणं निवाडेमित्ति पहाविओ |वहत्थं वेगेण, एत्थंतरे सुमरियसुरिंदाएसेण पुत्वमणियसिद्धत्थवंतरेण छिन्नमेयस्स सहत्थेण सीसं, तंमि य विणिहए अहासुहं विहरमाणो जयगुरू पत्तो चंपानयरीए, ठिओ साइदिन्नमाहणस्स अग्गिहोत्तवसहीए एगदेसंमि, जाओ य
॥२४७॥
Jain Educatic
h
tional
For Private Personal Use Only
P
ainelibrary.org