________________
४२ महा०
Jain Education
पाविऊण इयाणिं नियजणणिजणगरहिया परंगिहे वसइत्ति एएग कारणेणं, राइणा भणियं-मद । मा सोएस असोय णिज्जा हि एसा जीए तिहुयणेकदिवायरो भवगत्तपडतजण लग्गणेकखंभो भयवं सहत्थेण पडिलाभिओ । मिगावईए भणियं - जइ एसा धारिणीदुहिया ता मम भगिणीधूया हवइति । एत्थ पत्थावे थुत्रमाणो सुरवइपमुहेहिं सामी पंचदिणोणछम्मा स तवपजंतकयपारणगो नीहरिओ घणावहमंदिराओ, अह अच्चुकडयाए लोभस्स अववायनिरवेक्खत्तणओ पहुभावस्स सयाणियराया तं सुवण्णबुद्धिं गहिउमारद्धो, तओ पुरंदरेण मुणिऊण से चित्तवित्ति भणियं भो भो महाराय ! न एत्थ सामिकोटुंबियभावो, किंतु जस्स करसह सहत्थेण एसा कन्नगा इमं वियरइ तस्सेव हवइ, एवं च भणिए पुच्छिया रन्ना चंदणा-पुत्ति ! कस्सेयं दिजइ ?, तीए भणियं किमिह पुच्छणिजं ?, एयस्स चेव निक्कारणवच्छलस्स जीवियदाइणो मम पिउणो घणावहसेट्टिणो पणामहत्ति, ताहे सेट्ठिणा संगोविया वसुहारा, पुणोऽवि सक्केण भणिओ राया- एसा चरिमसरीरा भोगोव भोगपिवासापरंमुही महाणुभावा भयत्रओ वद्धमाणस्स समुप्पन्न केवलालोयस्स पढमा अज्जाणं संजमुजोगपचित्तिणी सिस्सिणी भविस्सइ, अओ सम्मं रक्खेज्जासि इति भणिऊण असणमुवगओ तियसाहिवो । राइणावि कन्नतेउरे सबहुमाणं संगोविया चंदणा । तयणंतरं च असारयं संसारस्य तरलतरंगभंगुरत्तणं संजोगस्स कुसग्गगयजललवचंचलत्तणं जीवियवस्स पजंतविरसत्तणं विसयपडिबंधस्स परिभावयंती सा गमेइ कालं, इमे य मणोरहे करेइ, जहा
For Private & Personal Use Only
inelibrary.org