SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ यवत्ति, इमं च निसामिऊण परलोयसुहकंखिणा विचित्तनेवत्थधारिणा अप्पमतचित्तेण नयरजणेण पइण्णामंदरस्स गोयरचरियं पविट्ठस्स भयवओ पइदिणं पणाभिज्जइ अणेगप्पयारेहिं भिक्खा, न य धिप्पइ सामिणा, एवं च कर्हिपि असंपजमाणजहासमीहियपिंडविसुद्धीवि अमिलाणसरीरलायन्नो अदीणमणो य ठिओ तीए चेव पुरीए भयवं । एयं ताव एवं । इओ य-सयाणियस्स रन्नो चार पुरिसेहिं आगंतूण कहियं जहा - देव! तुम्ह पुचवेरी दहिवाहणो राया संपयं थोब परिवारो मत्तो य वह, अओ जइ पंचरत्तमेत्तेण देवो तत्थ वच्चइ ता निच्छियं समीहियत्थसिद्धी जायइत्ति|पभणिए राइणा दवाविया सन्नाहमेरी, संवूढा सुहडा संखुद्धा सामंता, चलिओ राया महासामग्गीए, आरूढो य नावासु, तओ अणुकूलयाए पवणस्स दक्खत्तणेणं कन्नधारजणस्स एगरयणिमेत्तेण अचिंतियागमणो संपत्तो चंपा - पुरीं, असंखुद्धा चेव वेढिया एसा, दहिवाहणोऽवि सामरिंग विणा जुज्झिउमपारयंतो किमेत्थ पत्थावे कायचंति वाउलमणो भणिओ मंतिजणेण - सामि ! कीस मुज्झह, सवहा एत्थावसरे पलायणमेव जुत्तं । यतः - त्यजेदेकं कुलस्यार्थे, ग्रामस्यार्थे कुलं त्यजेत् । ग्रामं जनपदस्यार्थे, आत्मार्थे पृथिवीं त्यजेत् ॥ १ ॥ प्रस्तावसदृशं वाक्यं, सद्भावसदृशं प्रियम् । आत्मशक्तिसमं कोपं, यो जानाति स पण्डितः ॥ २ ॥ विक्रमावर्जिताः सद्यः, संपद्यन्ते पुनः श्रियः । जीवितव्यमवक्रान्तं, तेन देहेन दुर्लभम् ॥ ३ ॥ Jain Educatcrnational For Private & Personal Use Only jainelibrary.org
SR No.600114
Book TitleMahavir Charitram
Original Sutra AuthorN/A
AuthorGunchandra
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1929
Total Pages704
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy