________________
श्रीगुणचंद महावीरच० ७प्रस्ताव
॥२४३॥
__ सर्वेषामेव वस्तूनां, जीवितव्यमनुत्तमम् । तदर्थ राज्यलक्ष्म्याद्यास्तचेत् नष्टं वृथा परम् ॥ ४ ॥
४ चम्पामंगो एवं तेहिं भणिओ सरीरमत्तेण पलाणो दहिवाहणो, सयाणियरन्नावि घोसावियं नियखंधावारे, जहा-भोभो दंड
धारणीनाहसुहडपमुहा चमूचरा! गेण्हेजह जहिच्छाए एत्थ नयरीए जं जस्स रोयइ, मा ममाहितो मणागपि संकेजहत्ति,
मरणं चन्द
नाविक्रयः एवं जग्गहे घुटे पयट्टो रायलोगो भग्गो पागारो विहाडियाई गोपुरकवाडाई लुटिउमारद्धं असेसपि नयर, तहाविहे य असमंजसे वट्टमाणे दहिवाहणस्स रन्नो अग्गमहिसी धारिणी नाम देवी वसुमईए दुहियाए समं इओ तओ पलायमाणी पत्ता एगेण सेवगपुरिसेण, रायावि संपाइयसमीहियपओयणो पडिनियत्तो नियनयरिहुत्तं, सो य सेवगो धारिणीदेवीए रूवेण लायन्नेण सोहग्गेण य अवहरियहियओ पहे वचंतो जणाणं पुरो भणइ-एसा मम पत्ती होही, एयं च कन्नगं विकिणिस्संति, एयं च से उल्लावं सुणिऊण भयभीया धारिणी चिंतिउं पयत्ता
कह ससहरकरधवले कुलंमि नीसेसभुवणपयडंमि । जाया मह उप्पत्ती चेडयनरनाहगेहंमि? ॥१॥ कह वा नमंतसामंतमउलिलीढग्गपायवीढेण । दहिवाहणेण रन्ना ठवियाऽहं पणइणिपयंमि? ॥२॥ कह वा जिणिंदवयणारविंदसंभूयसमयसवणुत्था । मम सययं वसइ मणे अकजविवरंमुहा बुद्धी? ॥३॥ कह एस हीणसत्तोवि मुक्कमेरं ममं समुहिस्स । वागरइ जहा महिलं अहमेयं किल करिस्सामि? ॥४॥
२४३॥ ता पावजीव! अजवि अस्सुयपुत्वं इमंपि सुणिऊण । किं निहरेसि न निल्लज्ज! गंजणं सहसि सीलस्स ॥५॥ हरहासहंसधवलं सीलं मयलंति नो सुकुलजाया। करिकन्नतालचंचलजीवियकजेण कइयावि ॥ ६ ॥
AMANACOCALSARAMA
For Private Personal Use Only
XThinelibrary.org