________________
झडत्ति आसणाओ, नीणिया परमायरेण भिक्खा, भयवंपि निग्गओ गेहाओ, सुनंदावि अद्धि काउमारद्धा, ता | दासीहिं भणियं - सामिणि! एस देवज्जओ न मुणिज्जइ केणइ कारणेणं दिने दिने अगहियभिक्खो तक्खणे पडिनियत्तइ, एवं भणिए तीए नायं, जहा नूणं कोइ अभिग्गहविसेसो, तेण तंमि असंपजमाणे अकयकज्जो चेव निजाइ जिणिंदो, इमं च से चिंतयंतीए जाओ बाढं चित्तसंतावो पम्हुट्ठा गेहवावारा विसुमरिओ सरीरसिंगारो पल्हत्थियं करकिसलए गंडवलं, एत्यंतरे समागओ सुगुत्तामच्चो, पलोइया य एसा तेण, तओ पुच्छिया, जहा- कमलमुहि ! कीस निक्कारणं रणरणयमुवहंतिव लक्खिज्जसि ?, न ताव सुमरेमि मणापि अत्तणो अवराहं, मइ अविणयपरिहारपरायणे परयणोऽवि न संभाविज्जइ तुह पडिकूलकारित्ति, तीए भणियं - पाणनाह ! अलमलियसंभावणाहिं, नत्थि थेवमेत्तोऽवि कस्सइ अवराहो, केवलं जस्सप्पभावेण लीलाए लंधिज्जइ दुग्गमोवि भवन्नवो मणोरहागोयरंपि | पाविज्जइ अपुणागमं सिवपयं अइदूरुलसिओऽवि विद्दविज्जइ अकलाणकोसो तस्स भयवओ भुवणनाहस्स बुद्धमासामिणो बहूई वासराई अणसियस्स, न मुणिजइ कोइ अभिग्गहविसेसो अणेण गहिओत्ति, अओ किं तुम्ह बुद्धीविभवेण ? किंवा अमञ्चत्तणेणं ? जइ एवं अभिग्गहं न जाणहत्ति, अमचेण भणियं - पिए! परिचयसु संतावं, कले तहा करेमि जहा एस अभिग्गहो मुणिजइ, इय एयाए कहाए बट्टमाणीए विजया नाम पडिहारी मिगाव ईए | देवीए संतिया, सा केणइ कारणेण आगया, तमुलावं सोऊण मिगावईए सर्व्वं परिकहेइ, इमं च सोचा मिगावईवि
Jain Educationational
For Private & Personal Use Only
ainelibrary.org