________________
४१ महा
Jain Education:
सो तहाविवेगेण जिणाभिमुहं इतो, तओ तं निवारिऊण सुरिंदेण पणमिओ जयगुरू, पुच्छिया परीसहपराजयपहाणसरीवत्ता, गओ य जहाभिमयं । भयवंपि वद्धमाणो पलीणमाणो सुरिंदकयमाणो । तत्तो विनिक्खमित्ता नंदिग्गामं समणुपत्तो ॥ १॥ नंदीनामेण तहिं पिउमित्तेणं थुओ य महिओ य । तत्तो य नीहरित्ता समागओ मिंढयग्गामं ॥२॥ तत्थ य गोवो कोवेण धाविओ वालरज्जुयं घेत्तुं । जयगुरूणो हणणत्थं, सो य निसिद्धो सुरिंदेण ॥ ३ ॥
अह भयवं गामाणुगामगमणेण पत्तो निरंतरधवलहरमालालंकियं सुविभत्ततियच उक्कचच्चररेहिरं कोसंचिपुरिं, तत्थ य भूपालणगुणनाडीनिविडनिवद्ध विपक्खरायल च्छिकरेणुगो सयाणिओ नाम नराहियो, तस्स य चेडग महानरिंददुहिया अहिगयधम्मपरमत्था तित्थयरपाय पंकयपूयणपरायणा मिगावई नाम भारिया, मुणियनिसेसरायंतरचारो सुहुमबुद्धिविभवपरिवालियरज्जभारो सुगुत्तो य अमचो, तस्स य सयावि जिणधम्माणुरागसंभिन्न सत्तसरीरधाऊ नंदा नाम भज्जा, साय सावियत्ति काऊण मिगावईए देवीए सद्धिं वयंसियाभावं दंसेइ, अन्नो य सयलदरिसणभिप्पायपरूवणानिरओ नरिंदसम्मओ तच्चावाई नाम धम्मपाढओ, तहा तत्थेव नयरीए विवणिजणचक्खुभूओ घणावहो नाम सेट्ठी, मूला य से भारिया, एयाणि नियनियकुसलाणुद्वाणसंगयाणि वसंति, तत्थ य भयवया पोसबहुलपाडिवर एवंविहो दुरणुचरो अभिग्गहो पडिवन्नो, जहा - जइ कालायसनियलवद्धचलणा अवणीयसिरोरुहा सोयभरावरुद्धकंठ गग्गरगिरं रुयमाणी रायकन्नगावि होऊण परगिहे पेसत्तणं पवन्ना तिन्नि दिणाई अणसिया घर-मंतर -
For Private & Personal Use Only
nelibrary.org