________________
७प्रस्ताव:
वीरशरणं चमरमुक्तिः चमरकृता वीरस्तुतिः
॥२४॥
हिंतो भयंति आसासिऊण जहागयं पडिनियत्तो तियसाहिवो। | चमरोऽवि हरिसुक्करिसवियसंतवयणकमलो भगवओ पायकप्पपायवप्पभावपरिग्गहिओ निरुवसगं नीहरिऊण जहाविहिं भयवंतं पणमिऊण थुणिउमाढत्तो
सयलजयजीवबंधव! झाणानलदड़कम्मवणगहण! तिवपरीसहसहणेकधीर! जय जय महावीर! ॥१॥ सिद्धिवहुबद्धपडिबंध! वुढसद्धम्मबंधुरनिहाण!। चामीयरसरिससरीरकंतिविच्छुरियदिसिनिवह ! ॥२॥ नाह! तुह पायछायालीणं नो भवभयंपि अक्कमइ । किं पुण सहावभंगुरगिरिदलणुदंतुरं कुलिसं? ॥३॥ जत्थ तुह नाह! सरणं उवेइ ससुरासुरपि तइलोकं । पायतले तत्थ ठियस्स कह णु वयणिजया मज्झ? ॥४॥ पत्तच्चिय सुरपुरसंपयावि परमत्थओ मए देव! । अन्भुदयमूलबीयं जं पत्तं तुम्ह पयकमलं ॥५॥ लब्भंति सामि! जइ मग्गियाई निरवग्गहाई भत्तीए । पइजम्मं चिय ता तुम्ह चलणवासं लभेजमहं ॥६॥ इय चमरिंदो सम्भावसारवयणेहिं संथुणिय वीरं । नित्थरियगरुयहरिभयमहनवो अइगओ सपुरि ॥७॥
जयगुरूवि पभायसमए एगराइयं महापडिम पडिसंहरिऊण निक्खंतो संसमारपराओ. कमेण य पत्तो भोगपुरं नयर, है तत्य य महिंदो नाम खत्तिओ अकारणसमुप्पन्नतिबकोवाणुवंधो भयवंतं दद्रूण खरितरुलट्ठिमुग्गीरिऊण धाविओ वेगेण हणणनिमित्तं, एत्यंतरे चिरदसणपाउन्भूयभचिपन्भारो समागओ तं पएसं सणंकुमारसुराहियो, दिवो य
For Private & Personal Use Only
AAAAAACARRANGA
॥२४॥
Whdjainelibrary.org
Jain Educa