________________
SAC
REARCRARY
अप्पं सुसमणं वा निस्साए काऊण इहागओ हविज्जा, ता बादं अजुत्तं परभवदुहावहं एवमावडिहित्तिचिंतिऊण पउत्तो ओही, दिट्ठो य भयवओ पायपंकयमणुसरमाणो कुंथुव सुहुमदेहो चमरासुरिंदो, तं च दद्दूण सहसच्चिय जायचित्तचमक्कारो हाहा हओ म्हि मंदभग्गोत्ति वाहरमाणो अचंतसिग्घाए गईए वजमग्गेण पहाविओ पुरंदरो, जाव य जिणुत्तमंगंमि चउरंगुलमपत्तं जायं वजं ताव तक्खणमेव पडिसंहरियमणेण, नवरं अइसिग्घगमणवसेण करयलसमीरणेण तरलिया जयगुरुणो कुंचिरा अग्गकेसा, तओ पुणो पुणो सदुचरियं निंदमाणेण तिपयाहिणी-2 काऊण वंदिओ सामी परमभत्तीए, खामिउमारद्धो य
देव ! पसीयह न मए वियाणियं तुम्ह चरणनिस्साए । एसो चमरिंदो समागओ मं पराभविउं ॥१॥ इण्हि चिय विनायं करयलपल्हत्थियंमि कुलिसंमि । ता पणयवच्छल ! लहुं अवराहमिमं खमसु मज्झ ॥ २ ॥ न पुणोवि भुवणवंधव! संसारपरंपरापरमवीयं । एवंविहं अकिचं कइयावि अहं करिस्सामि ॥३॥
इति सविणयं खामिऊण जयगुरुं सक्को उत्तरपुरच्छिमदिसिविभागंमि ठाऊण वामेण चरणेण तिक्खुत्तो भूमि-10 तलमवदालिऊण दणुनाहं भणिउं पवत्तो-भो भो असुराहिव ! सुंदरं तुमए कयं जमसेसजयजंतुसंरक्खणेकदिक्खि-18 यस्स पहुणो पयपंकयंतरे तिरोहिओऽसि, एवं च कुणमाणेण तए दढमावजियं मम हिययं, अवणीओ पुत्ववेरागुबंधो, जणिओ आमरणंतं अवभिचरियपणयभावो, ता विहरसु जहिच्छाए, भगवओ पहावेण नत्थि तुह ममा-|
Jain Educati
o
nal
For Private & Personel Use Only
T
w
.jainelibrary.org
|२||