________________
श्रीगुणचंद महावीरच ० ७ प्रस्तावः
॥ २३९ ॥
Jain Education
व ठियं करयले पुरंदरस्स, मुक्कं च तेण, तं च तहाविहमदिट्ठपुत्रं वेगेणागच्छमाणं पेच्छिऊण संभग्गसमरमच्छरुच्छाहो सुमरिय सामाणिया सुरसिक्खावयणो वयणविणिस्सरं दीहनिस्सासो पुन्नेहिं जइ परं पावेमि रसाय ंति कयसंकष्पो | संभमुष्पिच्छतरलतारयच्छिवि च्छोह संवलियनहंगणा भोगो कहिंपि अत्ताणं गोविउमपारयंतो भयव सपकंपमाणपाणिसं| पुडपडियं फलिहरयणंपि अविगणतो अविमुणियतकालोचियकायचो अलाहि सेसोवाएहिं परं तिहुयणपहुणो पाय| पंकयमियाणिं सरणंति सुमरिऊण उडचरणो अहोसिरो वेगगमणसमुप्पन्नपरिस्सम निस्सरंत कक्खा सेयसलिलोच उकिट्टाए चलाए [दीहाईए] गईए जिणाभिमुहं पलाइउं पवत्तो, अविय
निद्दलियदपविभवत्तणेण जायं न केवलं तस्स । लहुयत्तं देहेणवि वेगेण पलायमाणस्स ॥ १ ॥ एसोसो किंवञ्च जेण तहा जंपियं हरिसमक्खं । पहसिज्जंतो इय दिन्नहत्थतालेहिं तियसेहिं ॥ २ ॥ तह कहवि देहप भारभरियभुवणोदरोऽवि चमरिंदो । तचेलं लहु जाओ जह न मुणिजइ पर्यगोध ॥ ३ ॥ तं च कुल इयत्तपक्खित्तं जलणजालाकलावाउलियदिसामंडलं कवलयंतं व एकहेलाए सयलमाखंडलपडिवक्खं जावज्जवि थेवमेत्तेण न पावइ सिरमंडलं ताव भयगग्गरसरो-भयवं! तुममियाणिं सरणंति जंपमाणो पविट्ठो जयगुरुणो उस्सग्गट्टियस्स चरणकमलंतरे चमरो एत्यंतरे सहस्सनयणस्स जाओ चित्तसंकष्पो - अहो न खलु दणुवइणो अप्पणो सामत्थेण सोहम्मकप्पं जाव संभवइ आगमणं, केवलं भगवंतं तित्थयरं अरिहंतचेइयं वा भावि
ional
For Private & Personal Use Only
चमरेन्द्रे वज्रमोचनं.
॥ २३९ ॥
ainelibrary.org