________________
श्रीगुणचंद महावीरच ० ७ प्रस्तावः
॥ २३४ ॥
Jain Education
किं वा अद्धत्तेरससुवन्नको डिप्पमाणवसुहारा । तम्मंदिरंमि पडिया ? अइधन्नो जेण सो जाओ ॥ ३८ ॥ तो केवलिणा भणियं भावेणं तेण तिहुयणेक्कपहू । पाराविओ चिय तहा दाणत्थं कयपयतेण ॥ ३९ ॥ वहाराविहु परमत्थओ परं तस्स मंदिरे पडिया । जं सग्गमोक्खसोक्खाण भावणं सो इहं जाओ ॥ ४० ॥ किंच-जइ खणमेत्तं नो दुदुहीऍ सदं तथा सुणितो सो । खवगस्सेणिं आरुहिय केवलं ता लहु लहंतो ॥४१॥
पत्ताणतणओ कणगं मोत्तूण तेण उ न अन्नं । भाववियलत्तणेण फलमहिणव सेट्ठिणा लद्धं ॥ ४२ ॥ इय भो देवाणुपिया ! चरणं दाणं च देवपूया य । कासकुसुमं व विहलं सर्व्वं चिय भावपरिहीणं ॥ ४३ ॥
एवं केवलिणा पन्नत्ते जहागयं गओ सभाजणोति । जलं वित्थरेणं, पत्थुयं भन्नइ - सो महावीरजिणो कमेण विहरमाणो गओ सुसुमारपुरं, तत्थ य असोगसंडंमि उज्जाणे असोगपावयस्स हेडओ पुढविसिलापट्टए कयअट्टमभत्तस्स एगराइयं पडिमं पडिवन्नस्स एगपुग्गलनिवेसिया निमेसनयणस्स ईसिप भारगयदेहस्स भयवओ चमरो नाम असुरिंदो पुरंदरभयविहुरो संखमीणुप्पलोवसोहियं महागउच कमजुयलसरोवरतरुमल्लीणो, अह को एस च मरो ? कहं पुरंदराहिंतो भयं ? को वा पुवभवे आसित्ति ?, निसामेह
अत्थि गइंदकुलकवलिज्जंतमहलसल्लईपलचो नियसिहरतुंगिमाखलियरविरहपयारो पवरकाणणाभोगभूसियदिसि - निवहो विज्झो नाम गिरिवरो, तस्स पायमूले बिभेलो नाम संन्निवेसो, तंमि य दयादक्खिन्नसङ्घसोयाइगुणोववेओ
For Private & Personal Use Only
केवल्या
गमः देशना
जीर्ण
ष्ठिनो
धन्यत्वं.
॥ २३४ ॥
ainelibrary.org