________________
एत्थंतरंमि भणियं जिणेण संगमय ! मुंच मम तत्तिं । पत्थावे चिय अम्हे सकजकिरियासु वट्टेमो ॥३॥ 3 इय सोउं जिणनाहं पणमिय परमायरेण संगमओ । अइपावभरकंतोवि पटिओ सुरपुराभिमुहं ॥४॥
इओ य-सोहम्मे देवलोए तकालं सत्वे देवा देवीओ य उविग्गा निराणंदा निरुच्छाहा अच्छंति, सक्कोऽविय से मुकविलेवणालंकारो समुज्झियपेच्छणयाइविलासो परिचिंतेइ-अहो एत्तियमेत्तस्स भगवओ अणत्थसत्थस्स अहं
मूलकारणं जाओ, जओ मम पसंसाकुविएण इमिणा सुराहमेण इमं महापावं ववसियंति, एत्थंतरे सयलतइलोयजीवरासिविणासजणियपावकविलित्तोब नीसेसावजसपंसुपडलविलुत्तगत्तोब अकल्लाणावलीकलिओच पणट्ठपुवतिपन्भारो पडिभग्गपइन्नाविसेसुम्मिलंतलजाभरसंकुचियलोयणो संपत्तो सोहम्मसभाए संगमयाहमो । तं च दहण पुरंदरो ठिओ परंमुहो, भणिउमारद्धो य
भो भो सुरा! निसामह मम वयणं एस संगमयदेवो । चंडालो इव तुम्हं दहृपि न जुज्जइ कयावि ॥१॥ एएण पावमइणा चिरमवरद्धं निराणुकंपेण । जं अम्ह पूयणिज्जो कयत्थिओ तिहुयणेकपा ॥२॥ जइ ताव इमस्स नत्थि पडिब्भयं भीमगुरुभवाहितो। ता किं ममवि न भीओ वयसंतो दढमकजमिमं? ॥३॥ जह जयगुरुणा निच्चलसामाइयगुरुभरो समुक्खित्तो । तह किं मएवि जं एस मज्झ संकेपि नो कुणइ ? ॥ ४ ॥ एएण जिणिंदऽवमाणणेण जणिओ पयंडपावभरो। तुम्हे पुण इत्थ ठिया पाविहिह इमस्स संगेण ॥५॥
Jain Educatio
n
al
For Private & Personal Use Only
Milinelibrary.org