________________
श्रीगुणचंद | एवं तदुवसग्गवग्गावि अविचलचित्तो गामाईणं बहिया बहुकालं गमिऊण सामी छम्मासियं पारणयं काउकामो 8 अप्सरउपमहावीरचना समागओ वयगामे गोउलंमि, तत्थ य तदिवसं ऊसवविसेसो, सवत्थ पायसं उवक्खडिजाइ, तियणेकनाहोऽवि अण- सर्गः व्रज७ प्रस्ताव
वरयमुवसग्गवग्गं कुणमाणस्स संगमयामरस्स जाया छम्मासा नेव उवसग्गेइ संपयं, जइ पुण परिसंतो सदाणं ग्रामेऽप्य
गओ होजा, इय विगप्पिऊग पविट्ठो भिक्खानिमित्तं, संगमएणवि तत्थ पत्थावे जहिं जहिं गिहे भयवं वच्चइ ॥२३०॥
शुद्धि तहिं तहिं समारंभिया अणेसणा, सामिणाऽवि पउत्तो ओही, मुणिओ य एसो, तयणंतरमद्धर्हिडिओ चेवर नियत्तिऊण ठिओ पडिमाए, संगमएणावि आभोइओ भयवं,-किं भग्गपरिणामो नवत्ति?, जाव पेच्छइ ताव छज्जीवहियमेव परिचिंतियंतं जिणवरं, ताहे संखुद्धो चिंतेइ-जो छहिं मासेहिं भूरिप्पयारोवसग्गेहिं अणवरयं कीरमाणेहिवि न चलिओ सो दीहेणावि कालेण न सको चालिङ, निरत्थओ मज्झ उवकमो, दीहकालं चुकोऽम्हि सुर-18 विलासाणं, अहो नियसामत्थमचिंतिऊण कहं मए अप्पा विनडिओ? । इय बहुप्पयारेहिं नियचिट्ठियं दूसिऊण निवडिओ भगवओ चलणेसु, भणिउमाढत्तो य-भयवं! भग्गपइन्नोऽहं, तुम्भे पुण समत्तपइन्ना, अवितहं भणियं महाणुभावेण सभागएण सुरवइणा, केवलं दुहु कयं मए जं न तइया सद्दहियं ।।
18 ॥२३०॥ अलमेत्तो भणिएणं खमेसु मे पुवदुक्कडं कम्मं । उपसंतोऽहं संपइ तुह उवसग्गं न काहामि ॥१॥ ता वचसु निस्संकं गामागरपमुहविविहठाणेसु । पविससु भिक्खनिमित्तं किलिस्ससे किं छुहामिहओ? ॥२॥!
POSSAGESAKAL
SGARCANALOCALCALCCASCIRCTECARRC
Jain Educat
onal
For Private Personal Use Only
Krainelibrary.org