________________
श्रीमहा० चरित्रे
२ प्रस्तावः
॥ १४ ॥
Jain Educat
मणवयणकायदंडे हिं, तम्हा एरिसस्स मम हवउ सच्चरियपयडणपरं तिदंडं चिंधं, जइ पुण एवं अणवरयं पेच्छमाणस्स सदुच्चरियपच्छायावेण विसिद्वपरिवालणुज्जमो होजा १, तहा मुणिणो सिरकेसावणयणेण सबिंदियनिग्गहेण य मुंडिया भवंति, मम पुण इंदियनिग्गहरहियस्स किं निरत्थयं मत्थयलुंचणेण १, अओ खुरमुंडणं मुणिवेसविसरिसत्तपरूवणपरं सिहाधरणं च संपज्जउत्ति २, तहा समणा भयवंतो तिविहं तिविहेण पचक्खायसुद्दुमबायरपमुहभेयपाणाइवाया संजममणुपार्लेति, मज्झं पुण अतहाविहजोग्गयाजुत्तस्स थूलपाणाइवायवेरमणं जुतंति ३, परिचत्तसमग्गकिंचणा सुणिणो, अहं पुण न एयंविहो ता नियमग्गाविसरणनिमित्तं सुवण्णपवित्तगाइमेतं मम किंचणमवि हवउ ४, तहा जिणवरुद्दिट्ठसमग्गसीलजलपक्खालियकम्ममलसेयत्तणेण निचं सुंदरगन्धाभिरामा ( मुणिवरा) अहं पुण निम्मलत्तणेण दुर्गुछियगंधो ता वार्हिपि तस्सावणयणनिमित्तं गंधचंदणाइपरिग्गहो मम समुचिओत्ति ५, तहा ववगयमोहा निकारणविमुक्कोवाहणपरिभोगा य तवस्सिणो, अहं पुण महामोहाभिभूतो सरीररक्खापरो अओ छत्तयधरणं उवाहणापरिभोगो य मम संपज्जउत्ति ६, तहा परिजुन्नसुद्धकुत्थियथोवसुकिलवत्थपरिग्गहा महाणुभावा मुणिणो, अहं पुण गाढकसायकलुसियबुद्धिपसरो तम्हा धाउरसरत्ताणि वत्याणि मए परिहियव्वाणि ७, तहा सावज्जजोगभीरुणो जइणो मणसावि न पत्थंति बहुजीवाउलं जलारंभ, अहं तु संसाराणुसारिबुद्धी तम्हा परिमिएणं सलिलेणं पाणण्हाणाई वावारमणुचरिस्सामित्ति ८ ॥
For Private & Personal Use Only
परिव्राज
कता.
॥ १४ ॥
ainelibrary.org