________________
Jain Education
सणं पिव न मणापि सक्केमि संठविउं, अयं च जइधम्मो अचंतमप्पमत्तचित्तमहासत्तनिव्वहणिजो, अहं पुण दुर्द्दतगभो इव समुद्धरखंधसिंधुरमहल्लयणोवसरणं कायरो इव दुग्गसंगामभीमसवडं मुदुब्भडभिडंतसुहडभिउडिफडाडोवं दुस्सहपरीसह चमूपराजियमाणसो न सकेमि अट्ठारससीलिंगसहस्साभिरामं सव्वहा जहुत्तं समणधम्ममणुचरिउं । अविय
सुरसेलतुलभारो एसो अहि ( अहयं तु ) भग्गपरिणामो । आजम्मं वोढव्वो कह तं एवंविण मए ? ॥ ७९ ॥ सोsa भवविरक्ख (क) णपडयपभावो पियामहो जइवि । करकलियामलयं पिव जाणइ मम विहडियं चित्तं ८० तहविहु संसारुव्वेयविरत्तओ कहमहं महाघोरं । काउं मुणीण धम्मं तरामि एयाणुवित्तीए ? ॥ ८१ ॥ कीर अणुवित्तविहु सद्धम्मगुरूण थोवदिणसज्झे । कज्जे आजम्मं पुण कायन्वो संजमो कह णु? ॥ ८२ ॥ इओ - (अहं) गित्थभावं संजममकलंकमवि न सकेभि । काउं किलिट्ठचित्तो कमुवायं संपवज्जामि ? ॥ ८३ ॥ एवं च तस्स किंकायव्ययाअ मूढस्स अर्चितणीयमहिमयाए कम्मयाणं अपार संसारसागरपरिग्भमाणुकूलसीलयाए जीवस्स अवस्सं भवियन्वयाए तहाविहभावस्स इओ तओ उभयमग्गाणुसारिणमुवायं मग्गमाणस्स सहसच्चिय सयमेव एयारिसी बुद्धी पाउन्भूया, जहा - किर भगवंतो मुणिणो मणवयणकायदंडत्तयरहिया असुभवावारपरिचाएणं सया संलीणसरीरा अहं पुण न एवंविहगुणजुत्तो, जओ पराजिओ इंदिएहिं अहिभूओ य उस्सिखलेहिं
tional
For Private & Personal Use Only
ainelibrary.org